Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 448
________________ नपदेश- सप्ततिका 1३१७॥ RAGMERCE समाश्रितैकेन महाहरेर्गुहा । तमीक्ष्य शान्ति स बजार केसरी, प्राप्तस्तदम्योऽहिबिखं च संवरी ॥ ॥ धालोक्य तं दृष्टिविषः प्रशान्तः, कूपस्य चैकः फलकेऽतिदान्तः। तस्थौ च कोश्यागृहमाससाद, श्रीस्थूखन्नको मुनिरप्रमादः ॥ ? ज्ञात्वेति तुष्टा गणिका परीप हैः, पराजितोऽत्रागत एष पुस्सहैः । प्रोक्तं च कुर्वे किमुवाच साधुः, स्थातुं प्रदहि स्वबनेऽत्र *साधु ।। ए० ॥ तथा कृते सा मणिहेममुक्तासङ्कारसंशोजितदेहयुक्ता । श्रागत्य खन्ना निशि घाटु कर्तु, परं न शक्नोति मनोऽस्य हर्तुम् ॥ १ ॥ ततः स्वजावाकरिवस्यति स्म, प्रबोधमेषोऽप्यनुतिष्ठति स्म । वाधिः सरिनिर्दमुनाः समितिः, प्राणी न तुष्येषियमभिः ॥ ए॥ निवासमासूत्र्य चिरं स्ववान्धवैविधाय तृप्ति हृदयेप्सितनवैः । प्रपाखितं सावितमप्यनारतं, विमुष्य गन्तव्यमिदं वपुर्मतम् ॥ धान्य बन्ध नोतिहारतः, पञ्चप्रकारा विषया महान्तः । त्याज्यं क्षणादेव वपुश्च दासास्तथापि दीर्घाऽस्ति विशां हृदाशा ॥ ए४॥ श्रुत्वेति सा धर्मपथि वजन्ती, जूपालदत्तं मनुज जजन्ती । ब्रह्मत्रतं सम्प्रति पातयन्ती, सुश्राविका जातवती खसन्ती भएमासां चतुष्कं तदथोपयासी, यत्याययौ सिंहगु-हैं हाधिवासी । दैरोत्थिताः समवाचि तस्य, स्यात्स्वागतं पुष्करकारकस्य ॥६॥ श्रनिग्रहान्ते समुपागतस्य, व्यालारपदस्वस्य च कूपगस्य । तव चक्रेऽथ तपोधनस्य, श्रीमनिराः कुंडनां निरस्य ।। ए ॥ श्रीस्वजनोऽपि वारवध्वा, गृह्णाति समन्यनिशं सदध्या । नानाप्रकारं विकृतिप्रविष्ट, प्रायोग्यमाहारमतीव मिष्टम् ।। ए ॥ समागतः सोऽपि ततअतुर्माम्यन्ते गुरूणां निकटे सुधर्मा । अंन्युत्थितस्तैः स्तुतमस्य सत्त्वं, त्रिः प्रश्रितं दुष्करकारकत्वम् ॥ एए ॥ तदा त्रयः १ स्वगृहे. २ अमिः, ३ दरं शीधम्. १ भम्. 336 ॥२१०॥

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498