Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
उपदेश
॥१०॥
पुनः पुनः खिन्नमतीव कर्षणैः ॥ ५५ ॥ श्रथारसन्निनुरिवातिजैरव, बनेन यन्त्रे मइतीव कैरवम् । सौमाखमङ्गं विदधत्स- सप्ततिा . कामुकनिष्पीमितोऽहं परमाद्यधार्मिकैः ॥ १३ ॥ स्वरूपवयूकररूपवलिः, श्यामस्ताऽहं शवखै रसन्निः । आकन्दकृभूमि-15 तखे प्रपापितश्चिन्नोऽय जीर्णाशुकवच पाटितः ॥ ५४॥ नव्यातसीपुष्पसमा सिजावैबस्तथा पट्टिशचक्रवाः । कमकोट्या निरयेऽवतीर्णश्चिन्नो विजिन्नोऽहमयो विदीर्णः ॥ ५५ ॥ प्रयोजितो खोहरयं ज्वलत्याधारोधिकतो अस्तरकर्मगत्या । श्रत्युषणशम्ये पशुवञ्च तोत्रैस्तत्रेरितः पातनतः कुयोत्रैः ॥५६॥ जस्मीकृतः सैरजवञ्चितासु, उबलढुइन्नानुसमाश्रितासु । श्रहं पुनहीं विवशो नटिन्त्रीकृतोऽशुजा पापकृतिवित्री ॥ ५५ ॥ संदंशतीदणाननकोटिसोहोपमैश्वशुपुटैः पतङ्गैः । ढकैश्च गृधैर्विलपन् विलुप्तः, कोरचौरैः सुधनीय सुप्तः॥ ५० ॥ इतस्ततो धावितवान्सधीतियावन्नदों वैतरिणी सनीतिः। अहं गतः पानकृते तदा इतः, कुराजतधीचिनरैः समाहतः॥ एए। जपणाजितप्तस्त्वसिपत्रनामकं, यदा वनं संगतवान् यथार्थकम् । तदाऽसिपत्रैः प्रबः प्रपातुम्विन्नोऽहमहोवेशगोऽङ्गपातकैः।। ६०॥ प्रोतस्त्रिशूलमुशक्षः कठोरैर्जग्नस्तनौ मुजरकैश्च धोरैः। अनन्तशो शुष्करःखमृष्टः, सोऽहं गताशो ह्यनवं निकृष्टः ॥ ६१ ॥ तीक्ष्णः।। कुरगैः कुरिकावलीनिः, शिताग्रधारायुतहिप (प) नीजिः । अनन्तकृत्वो विदखीकृतोऽहं, विखएिमतः क्लुप्तमुखव्य- ॥१५॥ पोहम् ॥ ६॥ प्रसारवश्यो रुरुवन्निसम्मः, पाशैश्च कूटहृदयेऽप्यशुधः । व्यापादितोऽहं बहुशो नित्रयः, शिरोमणिः
१ शम्या युगकीलकः. २ प्राजनैः. ३ यो “जोतर" इति भाषायाम्. ४ सपिपासः. ५ पापवशगः. ६ कल्पनी-कत्रिका. ७ व्यपोहंवैपरीत्यं. ८ परितो रोषवश्यः,
456

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498