Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
उपदेश-
4047 Mhre%A4
स्वीयगेहे च जोजितः ॥२०॥ नुक्त्वा श्रेष्ठी गृहे याति ख्यातिमान् यावदात्मनः । लग्नो विधोर्यथा खर्टः केटकऽस्या हामहस्तदा ॥१॥ वाशितोऽपि घनेपैः सोऽपैनःप्रदमतिः । वसति स्म कथञ्चिन्नो जिन्नोऽपि खुकुटः स्फुटः ।। २२
ष्ठिनोक्तं समायातु मातुः पाश्चेऽङ्गरिव । चिन्तामस्य करिष्येऽहं गेहं प्राप्तस्य मामकम् ।।१३।। इत्युक्त्वा स्वगृहं नीतः क्रीतः कमकरो यथा । महिपोऽन्नादिजिदानः पानेः संपोषितोऽमुना ॥२४॥ अन्येयुः सपरीवारः कारणाच्च कुतोऽप्यसौ।।
श्रेष्ट्यगाद्भूपतः सम पद्मम्मिलनोद्यतः॥ २५॥ महिषोऽप्यनवत्सार्थे पार्थे यवत्पराक्रमः । स्थातुं शक्नोति नेकाकी नाकीश +च जूतटे ॥ २६ ॥ राजधार गतो यावत्तावदारको नरः । अग्रे दत्तन तं गन्तुं रन्तुं पुत्रं यथा पिता ॥ २७ ॥ काम
वस्तदोदारकारपालादिमोच्य तम् । महिषं नूधनोपान्ते कान्ते गत्वाऽकरोन्नतिम् ।। २७ ।। महियोऽथ नृपं नत्वा सत्त्वातुरमना लिया। निष्कास्य रसनां राजभाजपपदि तस्थिवान् ॥ २५ ॥ निरीक्ष्येशमाश्चर्य वर्य पप्रच्छ सूपतिः। श्रेष्ठिनं सोऽप्यथानाणी आणीकृतसुधर्मधीः ॥ ३० ॥ राजन् जीवदयाधर्मः शर्मदो जन्तुसंततेः । येषां यागे वधाशंसा संसारे पर्यटन्ति ते ॥ ३१॥ महिषस्यास्य पुष्कर्मकर्मठस्य निशम्यताम् । विपाकः कर्मणां नेतश्चेतसश्चित्रदायकः ॥ ३२ ॥ महिषः सनयलंष एप मनोकुवेऽलवत् । मरणाग्रिहेऽतीव जीवत्वं विदधन्निजे ॥३२॥ जातिस्मरणयोगेनानेनादार्श पुरातनः।
आत्मीयको नवो यस्मात्तस्मादिति खिद्यते ॥ ३० ॥ वेत्त्यस्य कोऽपि नो मर्म धर्ममूतिरथान्यदा । ज्ञानी कोऽप्यागतस्तत्र छत्रवैश्यादिबोधकृत् ।। ३५ ॥ सोऽवग्गोपं प्रति प्रेयः श्रेयस्कारी मुनीश्वरः । महिषोऽयं तमस्तप्तः सप्तवारं हत
॥२१॥ १ चन्द्रस्य. २ ग्रहो राहारत्यर्थः. ३ महिषः, ४ अपगता एनःप्रदा पापपदा दुर्मतिर्यस्य.
462
%A6*

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498