Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 472
________________ उपदेश ५३०॥ अथ श्रीजैनधर्ममूखधारजूतश्रीसम्यक्त्वोपरि काव्यमाह सप्ततिक तवेण परकालियकम्मलेवो, अन्नो जिणिंदाउ न कोई देवो । गुरू सुसाहू जिणरायवुत्तं, तत्तं च सम्मत्तमिमं निरुत्तं ॥ १ ॥ व्याख्या-तपसा कादशविधेन प्रक्षाखितः कर्मलेपो येन सः । तथाऽन्यो जिनेन्यान्न कश्चिद्देवः । तथा गुरुः सुसाधुरटादशसहस्रशीलागधारकः शान्तदान्तात्मा । तथा श्रीअईयुक्तं तत्त्वं । एतत्रयं सम्यक्त्वमुक्तं सम्यक्तत्त्वं सम्यक्त्वं ।। पतलाजेन जीवस्य नारकतिर्यगतयः विहितकाराः संजाघटति, दिव्यमानुषसिधिसुखानि स्वाधीनानि संपनीपद्यन्ते । सर्व-11 सानेष्वयमेव महान् खालः। यतः-"सम्मत्तम्मि न खच विमाणवी न बंधए आलं । जइ वि न सम्मत्तजढो अहव। ६ निवझाउ पुर्वि ॥१॥” इति काव्यार्थः॥ एतापरि श्रीमृगध्वज स्वरूपमुच्यते, तेन पूर्वमुपशमो नानीतः, पश्चान्मन्निगिरा सर्वविरतिराहतेति, पतविशेष पुनमगध्वजसम्बन्धप्रान्ते दर्शयिष्याम इति । श्रीवीरतीर्थपं नत्वा तत्त्वार्थख्यापनोद्यतम् । मृगध्वजमुनेर्वृत्तं वित्त वदये जगत्रये ॥१॥श्रास्तेऽमरावत्तीतुझ्या कुट्याकासारजूषिता । श्रावस्ती नगरी श्रेष्ठा ज्येष्ठाचारनरैः श्रिता ॥॥ जितशत्रुनृपः प्राज्यं राज्यं तत्र प्रतापवान् । प्रपाल- ॥१३॥ यति विस्फुर्जर्जतर्जितवासवः॥३॥ तस्य कीर्तिमती काम्ता शान्साकारा शशावत् । सीतेव विलसनीखाशीखाय१ प्रसिद्धम्, २ जै-वलम्. 450

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498