Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 489
________________ पहुस्सुयाणं सरणं गुरूणं, बागम्म निच्चं गुणसागराणं ।। पुछित थत्थं तह मुकमग्गं, धम्मं वियाणितु चरिजा जुग्गं ॥१२॥ तुम अगीयत्यनिसेवणेणं, मा जीव नई मुण निष्ठएणं । संसारमादिंडसि घोरपुरू, कयाऽवि पावेसि न मोकसुकं ॥ ३॥ कुमग्गसंसग्गविलग्गबुध्धी, जो बुज्जर मुध्धमई न विधी। तस्सेव एसो परमो अलाहो, अंगीक जेण जनादो ॥ ॥ बडीवकाए परिररिककणं, सम्मं च मिळं सुपरिकिऊणं। सिध्धंतवत्थं पुण सिरिकऊणं, सुही जई होश जयम्मि नृणं ॥ २५ ॥ श्मे चश्ऊंति जया कसाया, तया गया चित्तगया विसाया। पसंतजावं खुलहिज चित्तं, तत्तो नवे धम्मपड़े थिरत्तं ॥ २६ ॥ धणं च धन्नं च बहुप्पयारं, कुटुं(९)वमेयंऽपि धुर्व असारं । 477. उप. "

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498