Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
W. To
माप्तवान् ॥ १०३ ॥ सुरैर्व्यधायि सवर्णस्वर्णपङ्केरुहं तदा । तस्योपरि स्थितो ज्ञानी खानी कृतरवी रुचा ॥ १०४ ॥ नूपोऽप्यागत्य निःशोकैर्लोकैः सार्धं प्रमोदवान् । चरणाम्नोजमानम्य कम्पकान्तिः पुरः स्थितः ॥ १०५ ॥ ज्ञानिना देशनाऽऽरब्धा लब्धानन्तगुए श्रिया । देशनामृतसंतुष्टः पुष्टः पत्र पतिः ॥ १०६ ॥ भगवन्नेष वृत्तान्तः शान्तवृत्ते निगद्यसाम् । वैरं किम युष्माकं साकमेतेन श्रणि ॥ १०५ ॥ श्राचख्यौ केवली प्राच्यं वाच्यं निजनवं ततः । प्राग्भवेऽहं. अरुः शश्वदम्वग्रीवनृपोऽनवम् ॥ १०८ ॥ असौ मन्त्री कुकर्मा मे प्रामे नास्तिकधर्मवान् । धावावां कुमते ख्यातौ याती सप्तमनारकम् ॥ १०९ ॥ तत्रावाच्यां रुषा रुद्धं युद्धं कृत्वाऽऽयुरात्मनः । सागराणि त्रयस्त्रिंशद्धिंसकाच्यां प्रपूरितम् ॥ ११० ॥ कर्मातिषेषसन्नद्धं बऊं तत्रामुनाऽधिकम् । प्रान्तोऽहमब संसारं स्फारं पुण्योदयोज्जितः ॥ १११ ॥ न केनापि कृता सारा कारास्थस्येव तत्र मे । बहुकर्मक्षयं कृत्वा मृत्वाऽहं त्वत्सुतोऽभवम् ॥ ११२ ॥ माहिषं शृणु सम्बन्धं बन्धनार्त्तिवधादिकम् । प्रान्तोऽसौ बहुखं कालं नावं वक्तुं सुधीरपि ॥ ११३ ॥ ससापि निरयाः स्पृष्टा दृष्टा तिर्यक्षु वेदना । चतुर्गत्यन्तरे चान्तं श्रान्तं नानेन कुत्रचित् ॥ ११४ ॥ महिष्या छाथ जीर्णाया आयासीडुदरेऽप्ययम् । तत्र दुःखविषष्ठः सप्तकृत्वो
जन्मृतिम् ॥ ११५ ॥ मिलितोऽयं जवे मेऽत्र नेत्ररोषान्मयाऽर्दितः । श्रथ प्राप्तो जनस्थान्तः शान्तवृत्तिजुषा मया | ११६ ॥ महिषोऽप्यसुरः सोऽनूनो भूयो दुःखमाप्स्यति । शद्धिं प्राप्तः क्रमान्मुक्तो युक्तो जान्येष सिद्धिगः ॥ ११७ ॥ एतत्पूर्वजवोद्भूतनूतनं वृत्तमावयोः । विज्ञाय विबुधैः क्रोधरोधः कार्यो विशेषतः ॥ ११८ ॥ प्रबुद्धा बहवो जब्बाः श्रब्यादस्मादन्तः । रावा प्राप्तो निजावासं श्रासं संसारतो दधत् ॥ ११९ ॥ मृगध्वजमुनेर्ज्ञानस्थानके कृतवानसौ । प्रासाद
462

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498