Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
सशकि.
पदेश- विधातं, तत्रैव तत्पादयुगं नमामि ॥७॥ तविष्यः हेमहंसाख्यः सुगुरुः प्रबनौ भुवि । येन हंसायितं काम शुरूपर
यो श्रिया ॥ ॥ श्रीवाचनाचा शिरस्सु मुख्या हेमध्वजाख्यास्तु तदीयशिष्याः । वैरिदेशेषु कृतो विहारः, सर्वत्र १२६॥
सन्धः स्वयम्प्रचारः॥एतविष्याः प्रविजान्ति शान्तिसहिताः सौलाग्यजाग्यश्रिताः, सविद्यान्युदयाधरीकृतसराचार्याःक्षितौ विश्रताः। कीर्तिस्फूर्तिमधिष्ठिता मुनिवराः श्रीक्षेमराजाह्वयाः, पुण्योन्नत्यतिशाथिपाठकशिरोरोपमानोदयाः॥१०॥ स्वकृतोपदेशसक्षतिकायसूत्रस्य निर्मिता टीका । तैरेवैषा वर्षे मुनिवेदशरेन्मुतिः (१५४७) प्रमिते ॥११॥विबुधजनवाच्यमाना नानाविधसूत्रयुक्तिखखिताङ्गी । चिरकालमियं जीयादमेयधिषणोदयविधात्री ॥१॥
हिंसारकोवास्तव्यः श्रीमाखोत्तमवंशजः। पटुपर्पटगोत्रीयः श्रीमान् दोदाहयोऽनवत् ॥ १३॥ सामगुपरवानां रोहयो दिघोहलो इदि । कृता तस्याग्रहेषा नव्या सप्ततिका मुदा ॥ १५ ॥
॥ इति प्रशस्तिः॥
422
॥१३६

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498