Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 486
________________ छपदेशसष्ठतिका ॥१३७॥ ती विद्या धम्मम वसिद्धा, चित्ते कदं पुस्कतरं तरिका ॥ ५ ॥ विरत्तचित्तस्स साऽवि सुरकं, रागाणुरत्तस्स व खं । एवं मुषित्ता परमं हि तत्तं, नीरागमग्गम्मि धरे चित्तं ॥ ६ ॥ परिग्गदारंजजरं करंति, अदत्तमन्नस्स धणं दरंति । धम्मं जिणुतं न समायरंति, जवन्नवं ते कहमुत्तरंति ॥ ७ ॥ श्रयं जिणाणं सिरसा वदति, घोरोवसग्गाइ तदा सहति । धम्मस्स मग्गं पयडं कईति, संसारपारं नतु ते सति ॥ ८ ॥ चासिए नेव सचनासा, न किए जोगसुड़े पिवासा । खंडितए नेव परस्स आसा, धम्मो यकिन्ती श्य सप्पयासा ॥ ए ॥ पुरंत मिष्ठतमधयारे, परिप्फुरंत म्मि सुडुशिवारे । न सुष्धमग्गाल चलति जे य, सलाइणिका तिजयम्मि ते य ॥ १० ॥ पत्रप मुखम् । ॥ १३

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498