Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
उपदेश
सप्ततिका
अब सम्यक्त्वप्राप्तौ सत्यां यमुत्तरोत्तरं फलं स्यात्तत् प्ररूप्यतेपसत्यलेलं एकति नितं, जे सत्तखित्तेसु ववंति वित्तं ।
दिति निम्मोहमणा ममत्तं, कुणंति ते जम्म मिमं पवित्तं ॥ २ ॥ व्याख्या-ये ज्ञाततत्त्वाः सत्त्वा अप्रशस्तलेश्यापरिहारेण स्वकीयं चित्तं प्रशस्तलेश्यं प्रकुर्वन्ति । तथा ये सप्तसु क्षेत्रेषु पन्ति न्यायोपार्जितं वित्तं । क्षेत्राणि चैतानि समये प्रोक्तानि श्रीजतप्रकीर्णकयन्थे--"अह इज देसविर सम्मत्तर र य जिणवयणे । तस्स य अणुबयाई आरोविङति सुधाई॥१॥ अनियागोदारमणो हरिसवसविसट्टकंटयकराखो। | पूएइ गुरुं संघं साइम्मियमाश्नत्तीए ॥ २॥ नियदवमनवजिर्षिदलवणजिणबिंबवरपासु । वियर पसत्यपुत्थयसुतित्थतित्थयरपूयासु ॥३॥” इतिवचनाकिननवन बिम्बपुस्तकचतुर्विधसवरूपेषु सप्त (सु) हेत्रेषु धनं व्ययीकुर्वन्ति । तदनु दीक्षाबसरे निर्मोहमनसः सन्तः ममतां छिन्दन्ति मूलानिकृन्तन्ति । ते सर्वसंसारनिःसमाः कुर्वन्ति जन्मैतत् नृजन्मवाएं पवित्रं शुचितरमिति कान्यार्थः॥
अबैतपदेशसप्ततिकापर्यन्तकाव्ये पनिफखमाहपवित्त एवं उवएससत्चरिं, मुणंति चित्ते परमत्थ वित्थरं । तरितु ते उखजरं सुउत्तरं, खेमेण पावंति सुहं थणुचरं ॥३॥
4.70
॥१३॥

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498