Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
उपदेश
॥ २३४ ॥
सक्षतिका.
मसुरश्च रङ्गन्मएकपम कितम् ॥ १२० ॥ मृगध्वजमुनेर्मूर्त्तिः स्फूर्तिमत्यन्तरे कृता । पादेन महिषः खञ्जः स्वञ्जनाजः कृतोऽपि सः ॥ १२१ ॥ द्वितीयरुधनं नाम कामदेवस्य दत्तवान् । जलापनां स्वचैत्यस्य तस्य सोऽयमश्रासुरः ॥ १२२ ॥ ★ विहारं केवली मह्यां सह्यावन्यामिव दिपः । चकार विकसमैर कैरवश्री दवानलः ॥ १२३ ॥ श्रूयमाणयशस्तूर्यः सूर्यवज्झा- + नरश्मियुक् । निम्नन्नज्ञानज्ञायं स्मायं जाति प्रबोधकृत् ॥ १२४ ॥ दतांष्टकर्मगोमायुः स्वायुः पूर्ण प्रपाव्य च । ज्ञानी मोछे ययौ प्रान्ते कान्तेऽनन्तसुखात्मके ॥ १२५ ॥ एवं श्रीनमिनायकस्य विलसत्ती में मुखब्धोदयः, संजातः स मृगध्वजो मुनिवरः प्रासप्रजासं च यः । ये चैतस्य चरित्रमत्र सुभगं शृण्वन्ति वृषवन्ति ते श्रेयः श्रीलखनां घनां विदधते हृद्यु नति सम्मतेः ॥ १२६ ॥
॥ इति श्रीमृगध्वजचरित्रं कृतं श्री हेमराजोपाध्यायैः ॥
तत्प्रागुक्तं सम्यक्त्वं यथा जन्तोः स्यात्स प्रकारः सप्रपञ्चः प्रोच्यते-इह गम्भीरापारसंसारसागरमध्यवर्ती जन्तुः सकखदुःखपादपनी अनूत मिथ्यात्वप्रत्यचमनम्तान् पुलपरावर्तननन्तदुः खलपाननुभूय कथमपि तथानव्यत्वपरिपाकवशागिरिस रिपलघोलनाभ्यवसायरूपेणानाजोग निर्वर्तितयथाप्रवृत्तिकरणे नायुर्वर्जानि ज्ञानावरणादीनि कर्माण्यन्तः सागरोपमकोटाकोटी स्थितिकानि करोति । श्रत्र चान्तरे कर्ममखपटल तिरस्कृतवीर्यविशेषाणामसुमतां कुर्भेद्यः कर्कशनिविमचिर- २३४ ॥ प्ररूढगुपिक्षवक्रग्रन्थिवत्कर्मपरिणामजनितो निविरुरागदेषपरिणामरूपोऽनिनपूर्वी ग्रन्थिः स्यात् । तदुकं - "गंवित्ति सूझेर्ज करकरुघणरूढ गूढगंवि व जीवस्स कम्मजपि घणरागदोसपरिणामो ॥ १ ॥ इमं च भन्थि यावदजन्या पि
11/0

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498