Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 478
________________ उपदंश- जांत्रण तन पाताप्क्षमभ्यतः ॥ ७॥ मृगध्वजमुनीन्त्रोऽपि गोषिताङ्गो विचारणाम् । चक्रे चेन्मिसतिक एकवारं पो। सप्ततिका मम ॥ ८ ॥ तदोपशान्तिमायाति स्वातिशायी रुषोदयः । लालगीति न मे दोषः लोपवजजमध्यतः ॥ नए । मध्ये || ॥१३३॥ स्थिताः किलावन्या धन्यास्ते साधवः सदा । ये वहन्ति गुजाचारं सारं संयमसंजवम् ।। ए ॥ विमृश्येति मनोवीर्या-1, दीयासमितिमान् मुनिः । धचाल मन्त्रियुक् प्राझो राज्ञो पिलनहेतवे॥१॥ नपण्याये क्रमेणा गाडागापगमसुन्दरः । मुनि वीक्ष्य नृपश्चारु दारुसिंहासनं ददौ ।। ए । वेषयोगेन सन्मानदानतः पूजितो मुनिः। जपाविशत् पुनस्तत्र स सेय दयापरः ॥ ए३ || पाणिन्यां नृपतिः पादावादाय स्थितवान्मुनेः । जको विलोकयत्यास्य लास्य कौतुकवानिव ॥ ए यावत् पुत्रं न वेत्त्यष लेखनिर्मितरूपवत् । तदोक्त मन्त्रिणा नेतः श्वेतवासास्त्वदङ्गजः ॥ एए ॥ स्वकुखं निर्मखं सुष्ट कृष्ट | जन्मतरोः फलम् । अननति निशम्याङ्गजागरूको नृपोऽजवत् ॥ ए६ ॥ पश्चात्तापान्महीनों स्म; सुश्चरितं निजम् ।। दीक्षामितः साधुरातत्वामत्वा पादौ पुनः पुनः ॥ ए ॥ यन्मयाऽत्रापराचं तत्क्षन्तव्यमखिलं मुने । युष्माशाः क्षमावन्तः सन्तः स्युरुपकारिणः॥ ॥ इदं राज्यमिदं पद्मासनाधङ्गीकुरु त्वकम् । एवमुक्त नृपेणेर नेहते निर्ममो मुनिः। एए॥ संसारज्रमहोधिनः संविग्नः साधुसत्तमः। नृपानुमतिमादाय ध्यायन ध्यान शुश हदि ॥ १०॥ जगाम बहिरुधाने म्दाने कर्मोदये सति । स्वीचक्रे चरणं पावें सीमन्धरगुरोरसौ॥११॥ गृहाति स्मोकिताहारं सारं षष्ठतपः सुजन् । कार्वि शतिदिनी व्यापमाप गास्थ्यसङ्गतेः॥१३॥श्रारूहः पकश्रेणी मेणीसुत इव स्पष्टीम् । सर्वकर्मच्यादेव केवखज्ञान- | ॥३३॥ १ वाइवत्. 1366

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498