Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 476
________________ ॥३३॥ &ङ्गमः। दधावे खड्गमादाय न्यायमुक्तः स राजसूः ॥ ५५ ॥ नटैनत्वा पदावुकं नुक्कं स्याम्मृत्यदे विषम् । नृपाशासोपनं ते मप्ततिका. कोपानोपादेयं मुगार को एबीपहितात्र प्रेत्य नेत्त्यसद्ध्वं सुखोदयम् । अश्रुत्वेति शुजाखापं पापं धृत्वा नृपाङ्गजः॥ २६॥ चिल्छेद माहिषं पादं मादं प्राप्तस्तदाऽसिना । प्रहारपीमयाऽऽक्रान्तः शान्ततां महिषो दधौ ॥ ५॥ दध्यौ च जीव एकाकी व्याकीर्णः सन् कुकर्मतिः। शुभाशुजफर्स जोक्ता मोका कोऽप्यस्य नापरः ॥ ५० ॥ शनैः शनैः पदवय्या शय्यावत्प्रस्खलँश्चरन् । गृहन् सर्वत्र विश्राम कामं कर्म स्वमाचरन् ॥ ५५ ॥ निर्नाथ श्रागतः स्तम्ले दम्जन, रहितो निजे । क्रोधं पूर्वनवस्मृत्या कृत्याकृत्यविदाप नो॥६॥ स्मरन् स्वकमणो दोषं तो चित्त व्यवत्त सः । दः शुनपरीणाम स्वामन्तहीनतां स्मरन् ॥ ६१ ॥राजाऽौषीदवान्यायं प्राय कौमारमुत्कटम् । पौरखोकात्ततो रुष्टो पुष्टो मूर्तकृतान्त वत् ॥ ६॥ शूलिकारोपणादेशः केशदायी महीनुजा । दत्तस्तदाऽस्य पुत्रस्य नश्यद्दाक्षिण्यबुझिना ।। ६३ ।। अथात्मीयकराम्लोजयोजनं कीर्तिमत्यसौ । जाखस्थले समाधाय नायकाय व्यजिज्ञपत् ॥ ६४॥ कम्यतामपराधोऽयं | तोयं नोपणं गृहं दहेत् । नापक मारयत्यानं तार्य चात्त्य न रूप्यगम् ॥६५॥ अविमृश्य कृतं कार्य नार्य वपुषि वाड्य-14 कृत् । पश्चाइचे मनःपीमां कीमो सृष्टामिवाहिना ।। ६६॥ राजीवचस्तिरस्कृत्य नृत्यवृन्दमिवालसम् । पौरानवगणय्याथों पाथोजालीमिव दिपः ।। ६७ ॥ हृदयं कठिनीकृत्य मृत्यर्थ नृपतिः सुतम् । बहिनिष्कासयामास रासनारोपणेन तम्||॥२३५४ ॥६॥ करवीरकृतोत्साखा माखाऽप्यारोपिता गले । नलितः कृतहहाहः काइलीध्वनिरुत्वणः ।। ६५ ।। श्रानीतो वध्यमूलागे यागे पशुरिवाबलः । कुमारः सर्वगोपासवासप्रत्यक्षमक्षमः ॥ ३०॥ न तस्य कोऽप्यनूत्राता वाताहततरोरिख । 464

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498