Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
| सप्ततिका.
उपदेशा
करा रोगगणाचिकित्सा ॥ १५ ॥ उवाच पुत्रः पितरौ मृगाया, योको स्थितिर्निम्पतिकर्मतायाः।सा मुष्करा नास्ति वयोIFIमृगाणां, प्रतिक्रिया काऽस्ति वनेचराणाम् ॥ ७६ ॥ एकाक्यरण्येषु यथा कुरङ्गः, सर्वत्र कुर्याद्रमणं सरङ्गः। धर्म चरिश्व प्यामि तयाऽहमनं, तपोयमनमताम्बुजेनम् ॥ १५ ॥ वने यदैणस्य नवेषपुष्यातङ्कस्तदा ते(के)न शरीररक्षा । चिकिमत्सया जोः क्रियते प्रयस्य, स्थितस्य मूल फलदस्य तस्य ॥ ७ ॥रात्यौषधं तस्य च कः कृपालुः, पानाशने यन्वति कस्त्र-||
राक्षुः । संपद्यते तस्य हि कः सुखस्य, प्रष्टा पुनः स्पष्टमवाउमुखस्य ।।७५॥ यदा च स स्यात्सुखितोऽत्र वातप्रमीस्तदा गति चतनातः । स्वनुक्तपानादिकृत सरांसि, स्वयं बनान्यमय नीरजांसि ॥ स्वरयतास्वाद्य पयो निपीय, स्वैरं सरकार निलीय। इतस्ततश्चात्प्लवनैर्विजाति, स्वीयाश्रयझोणितटे प्रयाति ॥१॥ कुरङ्गवन्निस्तुखसयमानुष्ठानो मुनिगंजमणोत्कजानुः । इत्थं चिकित्सानिमुखो न जावी, निर्वाणमाप्नोति च कर्मवावी ॥२॥ मृगो यथैकोऽपि न नित्यवासी, नेकत्रचारी चरिताशनाशी । एवं मुनिर्गोचरणपविष्टः, कदन्नहीलाकरणान्न बष्टः ॥ ३ ॥ श्रहं चरिष्यामि कुर४ कचर्यामेवं वक्षश्रीयुवराजवर्यात् । श्रुत्वोचतुस्तपितरावनुझया, गावयोः पुत्र यथासुखं रयात् ॥ ८॥ ततः स तत्याज निजोपधि समं, जगाद चैवं पितरी गतन्नमम् । अनुकया वामसुखापहामह, कुरङ्गचर्या रचयाम्ययान्वहम् ॥ ४५ ॥ एवं मृगासूः पितरं च मातरं, ह दनुज्ञाप्य समस्तमान्तरम् । ममत्वमुन्मूखितवान् सकभुकं, तनोर्मदानाग श्वाधिकं स्वकम् ॥ ६ ॥ मित्राणि पुत्रानपि पद्मवासां, कबत्रराजी वदने सहासाम् । निर्धूय बन्धूनिरगानिकायाजोवदेषोऽपि बहिः १ ईनः सूर्यः १ ददाति, ३ निवासात्.
US8
॥॥

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498