Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 469
________________ उप० ३९ पाप्मनृतां प्रसिद्धः ॥ ६३ ॥ तत्रस्थदेवैर्मकरानुकारिनिः, प्रपादितो निर्दय चित्तचारिभिः । जालैर्गृहीत्वा त्विव सहचारी, गलैर्गले विश् इहासिंघारी ॥ ६४ ॥ श्येनैर्गृहीतः खगवञ्च जालैर्वऽश्व खिप्तः पटुखेपजाखैः । श्रनन्तवारान् सकखैश्च मारितः, केनापि कर्माज्युदयो न वारितः ॥ ६२ ॥ यत्तनिर्वृक्ष श्वानिवारैश्चूर्णीकृतोऽहं निशितैः कुगरैः । त्वचोऽपहत्योपरि तक्षितश्च, विनोऽवशः कुट्टितपाटितश्च ॥ ६६ ॥ तैराइतः कुहित एए रेवपायः । म्लदीकृतः प्राप्य धनाश्चपेटा, मुष्टीश्च पुष्टीकृतदुःखपेटाः ॥ ६७ ॥ तसानि ताम्राणि पराण्ययांसि त्रपूण्यथो सीसकदुः पयांसि । प्रपायितः काथमवापितानि, स्वास्येऽपि कुर्वन् कटुकूजितानि ॥ ६० ॥ श्रासन् पुरा तेऽतिमनोमतानि, शूल्यानि मांसानि विस्वरितानि । कृशानुवर्णानि निजानि पक्त्वा, मांसान्यहं जेमित एवमुक्त्वा ॥ ६७ ॥ तवाजवत् पूर्वजवे च कांदम्बिनी प्रियोक्त्वेति दधविषादम् । प्रपायितोऽहं निरये ज्वखन्ती रसृग्वसाः पूतिरसैमिखन्तीः ॥ ७० ॥ त्रस्तश्च जीवः परिकम्पमानाङ्गोपाङ्गयुक्तोऽहमथासमानाम् । निरन्तरं वेदितवान् प्रभूतां पुर्वेदनां नारकवासभूताम् ॥ ११ ॥ मयाऽतितीज्ञा नरकस्य वेदनाः, सुकुःसहा निर्मितगात्रभेदनाः । संश्रूयमाणा अपि जीतिकर्च्यः, सोढा मनोऽन्तर्गततोषहयः ॥ ७२ ॥ यादृश्यदो तात निरीक्ष्यमाणाऽस्ति वेदना लोकगताऽहाणा । साऽऽस्ते ततोऽनन्तगुणाधिकत्वं समुद्रहन्ती नरकेऽनुसत्वम् ॥ ७३ ॥ नवेषु सर्वेषु मम साता, श्रिता- व्यथा हे पितरत्र जाता । न जातवानस्मि निमेषमात्रं, कदाऽप्यहं । निःसमसातपात्रम् ॥ ३४ ॥ ब्रूतस्तदेतत्पितरौ सुतत्त्वं, खैर भव प्रत्रजितः सुत स्वम् । श्रमएवमार्गे परमस्त्यतुवा, सु १ मत्स्यः २ मत्स्यविशेषैः ३ सुतसमपानो नाशो यस्य सः 8 मंदिरा. ५ अविनाशिनी. 497

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498