Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 467
________________ 434 तमोऽपि वायते ॥ ४०॥ स्याटुष्करस्तोलयितुं यथा नुस्तुलाधिरूढः किव रसानुः । तथा चरित्राचरणं गवेष्यं, कष्टाय निःशतया विशेष्यम् ॥४१॥ न स्यात्तरीतुं सुकरो नुजान्या, रत्नाकरो यषदसावुजाच्याम् । तोपशान्तेर्दमवीचि. माली, स्यादुस्तरः पुण्यपधांशुमाली ॥ ४२ ॥ मनुष्यजोगानुपजुङ्ग पञ्चप्रकारयुक्तांस्त्वमतः सदश्चः । नुक्तेष्टनोगस्तदनूछहाहो, जूयाः सधर्मः परिचाजवाहो ॥ ४३ ॥ ततो मृगापुत्र उवाच मातस्तातैवमेवेदमुदीरणातः । मुमुष्कर किश्चिदहो। नरस्य, स्यान्नेह लोके तृपयोजितस्य ॥ ४॥ सोहा अनन्ताः स्वमन शरीरजा, पुर्वेदना नित्यमिमाः समं रुजा । प्राप्ता-16 महानि पारः जयायमूल्यनेकान्यपि सर्वतो मया ॥ ४५ ।। स्फुरारामृत्युजयावरण्ये, नवेऽत्र चातुर्गतिकऽप्यगण्य । जयमपूर्णेऽहमनेककृत्वः, सोढा हहा जन्ममृतीरसत्त्वः॥४६॥ जाज्वध्यमानो नुचि यादृशोऽत्र, प्रोषणस्त|तोऽप्यस्ति स वीतहोत्रः। यत्नारकेऽनन्तगुणो ह्यसातं, तत्रापि सोढं मयकोप्पजातम् ॥४७॥ खोकेऽस्ति यादृग्विधमत्र शीतं, तदस्त्यतोऽनन्तगुणं प्रणीतम् । सापि स्वदुष्कर्मकृतापराधात्सोढा मया नारकशीतवाधा ॥॥आक्रन्दकतों पदोऽप्यधस्थस्फुरचिराः कष्टजरैरसुस्थः । ज्वालाकुवेऽहं ज्वलनेऽस्मि शुक्तः कुम्लीगतोऽनन्तश एव पक्तः ॥ ४ ॥ कदम्बवज्रादिमवाबुकानधन्तर्गतेऽहं पुतिनेऽविमानः । दग्धोऽग्नितुल्ये मरुवालुकाबजाज्वल्यमाने बहुशोऽस्मि तावत् ॥ ५० ॥ सुनीमकुम्लीषु रसन् विशिष्य, प्रोच्चैविध्योपरि वा सुजिष्यः । निर्वान्धवः सन् ऋकारधाराजरैर्विजिन्नोहमनन्तवारान् ॥ ५१ ॥ तुङ्गेऽतितीपणाननकरटकाकुले, यहाहमखिोणिरुहे दाविले । हा पाशवचन मयाऽपकर्षणः । १चरस.२ हे पुत्र. ३ अमिः. 45

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498