Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 466
________________ अपराधनेषु धान्यपु परैघितेषु, त्याज्यं मनः सहकारिलेषु चारमावृशिः सकसी प्रथा, सुकरा निर्ममताऽन्युपेयासप्ततिका. ए॥ चतुर्विधाहारकृतापहत्या, त्याज्यं निशाजोजन विरत्या । स्यादुष्करस्त्यनुमसौ मुनीनां, यत्संचयः प्रोफिलस-3 ॥२२॥ "निधीनाम् ॥ ३० ॥ सह्याश्च शीतोष्णतृषावुजुक्षाः, कार्या न दंशे मशकेऽङ्गरक्षा । सह्या मजाक्रोशनकुःखशय्याः, स्पृष्या तणानां सह कष्टमय्या ।। ३१ ॥ जिक्षाटन याचनमप्यवाजता, बन्धो वधस्तादनतर्जनावता । काविंशतिव्यंकपरीषहाणामस्तीह सह्या सुधियाऽप्रमाणा ॥ ३२ ॥ कापोतिकी वृत्तिरियं सशङ्का, स्यादुष्करा दोषहतेरपङ्का । श्रात्मेश्यते ब्रह्मगुणानुसत्ता, स्याकेशलोचोऽपि च कष्टकर्ता ॥ ३३ ॥ त्वमाश्रितम्रणपिएमसाम्यः, सुखी मृः स्त्रीजनचित्तकाम्यः। चोः पुत्र न स्याः प्रजविष्णुरङ्गे, धतु चरित्रस्य गुणं सुचङ्गे ॥ ३४ ॥ श्राजीवितानार चरुर्गुणानां, बाह्योऽस्त्यविनामतयोस्वानाम् । यः स्यादयोन्जार श्वातिःसहः, स्फुरद्वपानामपि वत्स ऽर्वहः ॥ ३५ ।। श्रारब्धमेतत्तरणाय नव्यं, गङ्गानदीश्रोत इह प्रसव्यम् । स्वकीयदो| तरणीय एष, स्फुरणाम्भोधिरवाप्तरेषः (खः)॥ ३६॥ श्रास्वादमुक्तः कव सोऽघमायाः स्याघादृशः सम्प्रति वालुकायाः । स्यात्संयमस्ताइगसिस्थधारागमोपमाः सन्ति तपःप्रचाराः॥ ३७ ॥ एकासन्तयाऽहिरिवोपसचितु, स्यारसंयमो दुष्कर एष शिक्षितुम् । अयोमयाः स्वेन च चर्चणीया, यवा मुखेनासुखमर्षणीयाः ॥२२॥ ॥ ३० ॥ ययोगकष्टाय च जातवेदःशिखाप्रपानं वि जायतेऽदः । श्रामण्यकं पुत्र तथाऽबसेयं, स्वयौवने पुष्करमप्रमेअयम् ॥ ३॥ तिर्न यघत्सुकराऽनिखेन, स्यात्कस्यचित् पूरयितुं बलेन । कीवेन नो पाखयितुं प्रपार्यते, तपधतित्वं न 44

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498