Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 464
________________ छपदेश ॥२२६॥ तपः क्षमासंयमविचमाधरं स शीखवन्तं श्रमणं शमाकरम् ॥ ५ ॥ मृगासुतस्तं किल निर्निमेषया, प्रैक्रिष्ट साधुं निजह- मठतिका. ष्टिरेप ( ख ) या । व्यचिन्तयद्रूपसमूहशं मया, व्यलोक किं कापि पुरा दशाऽनया ॥ ६ ॥ आतिस्मृतिर्जेव गजस्ति-* माखिनस्तदाऽस्य रम्याध्यवसायशालिनः । जज्ञे मनोशे मुनिदर्शने सति, प्रासस्य मूत्र प्रससार सम्मतिः ॥ 9 ॥ श्रमएयमैक्षिष्ट पुरा कृतं स्वयं, सस्मार जातिं च पुरातनीमयम् । महर्द्धिको मंदु भृगातनूशवः, प्राप्तो विरक्तिं विषयेषु सूत्सवः ॥ ८ ॥ रतान्तरः संयममार्ग, नजत् विधिवदयत एत्य मातुः पितुञ्च संयोज्य करी प्रमातुः ॥ ए ॥ श्रुतान्यहो पश्च महाव्रतानि श्रुतानि तिर्यङ्नरकाश्रितानि । मयोग्रदुःखानि नवादिरक्तः, पित्राइया प्रन्नजनेऽस्मि सक्तः ॥ १० ॥ हे अम्ब दे तात विषानुरूपा, नुक्ता मया जोगजरा विरूपाः । पञ्चादिपाके कटुतां भजन्तः, कष्टं गरीयोsसुमतां सृजन्तः ॥ ११ ॥ कुशाग्रवार्विन्दुचलं शरीरं, पूत्युद्भवं चाशुचिताकुटीरम् । जीवस्य च स्थानमिदं ह्यनित्यं, दुःखस्य विचत्परमाधिपत्यम् ॥ १२ ॥ अशाश्वतेऽङ्गे न रविं बजेऽहं पञ्चात्पुरा त्याज्यमिदं इतेहम् । जितोइसदुहृदयारिफेनं, स्वचापखेनोम्मदकर्मसेनम् ॥ १३ ॥ नो रंरमीत्यत्र हि मानुपत्त्रे, मनो ममाविष्कृतरोगसत्त्वं । जनुर्जरामृत्युजयाचिजूते, सदाप्यसारे कलुषैर्विधूते ॥ १४ ॥ दुःखानि रोगा मृतिरस्ति दुःखं, जन्मास्ति दुःखं जरितास्ति दुःखम् । क्विनश्यन्ति जीवाः सकला यदर्थ, स दुःखमेवास्ति जवस्तदर्थम् ॥ १५ ॥ हट्टो गृहं क्षेत्रमयो हिरण्यं, स्त्रीपुत्रत्रन्ध्वादि न मे शरण्यम् । मया स्वकं संहननं दोन, प्रोन्मुच्य गन्तव्यमिहावशेन ॥ १६ ॥ कान्तानि यत्परिणामगानि, १ दीक्षिरिव २ हठा ईहा इच्छा यस्य तत् 452 ॥ २२६ ॥

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498