Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 465
________________ स्युव किंपाकतरोः फलानि । सम्यादिलो जोगतरोः फलानि, स्थरत्र तत्परिणामजानि ॥१५॥ निःशम्बलोऽध्यानदामहो महान्तं, यः पूरुषः सर्पति ही नितान्तम् । गछन् स मुःखं बजते पिपासा, कुधातुरो रितरप्रयासात् ।। १० ॥ यश्चेत्थमत्राविरचय्य पुण्यं, नरः प्रयात्यन्यनवोवरण्यम् । गन्छन् स रोगैः परिपीच्यमानः, पदे पदे स्यादसुखैः सहानः। ॥ १९ ॥ पाथेययुक्तः सरणिं महान्तं, यश्चाध्वगो गति जो नितान्तम् । गवन् स सौख्यं बजते पिपासामुदादिकष्टै रहितोऽप्रयासात् ॥ १० ॥ इत्यं नवे योऽत्र विधाय पुण्य, नरः प्रयात्यन्यनवोवरण्यम् । स संपनीपद्यत श्राप्तशर्मा, गवन् विमुक्तो व्यथयाऽपकर्मा ॥ २१॥ यथा प्रदीप्तेऽपि गृहे गृहस्य, स्याद्यः प्रतुस्तस्य शुलं विमृश्य । नपढ़ते सर्वमसारनाएम, वहिनयत्येव स सारनामम् ॥ २ ॥ एवं जरामृत्युयुगेन खोके, सति प्रदीप्ते न शुनं विखोके । स्वं तारयिष्यामि जवाब्धिमध्यादनुज्ञयाऽहं जवतोः स्वबुध्या ॥ २३॥ तदाहतुस्तत्पितरौ सुमुष्कर, जोः पुत्र चारित्रमिहास्ति इश्वरम् । निकोः सहस्राणि पुनर्गुणानां, धार्याणि सन्त्यत्र सदोडवणानाम् ॥ २४ ॥ अरौ च मित्रे समताऽनिवारा, जूतेषु कार्या निखिखेषु तारा । प्राणातिपातापिरतिश्च यावक्रीवं विधेचा जगतीह तावत् ॥ २५ ॥ सदोषयुक्तन मृपा न जापाऽऽनाग्या कृतावद्यतरान्नितापा। हितं मितं जोः परिचाषणीयं, सेच्या स्थितिः सतिसाहिणीयम् ॥ २६ ॥ न दन्तसंशोधनमात्र वितं, ग्राह्य परस्यानिशमप्यदत्तम् । खेयं महाप्करमेपणीयं, हेयं तयान्नाद्यमनेषणीयम् ॥ २७ ॥ अत्रह्मचर्यादनिशं विरक्तिर्वार्या मनोऽजीप्सितजोगनुक्तिः। महाव्रतेष्वेतदतीव दुष्कर, धार्य व्रतं या करवर्तिपुष्करम् ॥२०॥ • अन्यभव एवार विशालमरण्यम्, १ जरामृत्युयुमलेन. २ दीप्तोषलेति पात्. . पुष्करं साधारा. 453

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498