Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 452
________________ उपदेश ॥२०॥ | तेनाथ नीता विखसहिखासा ॥ १३४ ॥ स्वकीयविज्ञानविकाशनाय, प्रोदामसौजाग्यसमर्जनाय । खातुं करारोपितचाप-17|सप्ततिका दएकः, स चाम्रराशेरुपरि प्रचएमः ॥ १३५ ॥ चिक्षेप तावत्कवयाऽनुपुर्ष, पुनः पुनः स्वं शितिचित्रपुरम् । यावत्कराज्यमधार्थचन्द वित्त्या व्यधात्तत्करगां बितन्छः ॥ १३६ ॥ तदा पुनः सा वदति स्म तस्य, स्यादुष्करं नेह हि शिक्षितस्य । सिधार्थराशिस्थितसूचिकाने, नायं व्यधात्साऽपि तदास्य चाग्रे ॥ १३५ ।। कृत्वोर्धमंही स्वशिरोऽप्यस्तात्तदा सकचे गुणवत्स्वशस्ता । कृतान्यसूया हृदि सा वहन्ती, तदेव वृत्तं न्यगदम्बसन्त ॥ १३ ॥ न पुष्करं चूतफलपकतेनं, न पुष्करं सूचिशिरोऽयनर्तनम् । तद्दष्करं यत्स तपोधनाग्रणी, हुन्धो न मत्सङ्गमितो महागुणी ॥ १३ए । यो जन्तुमागोजमादान परनिरासस । मादोजणे स्युर्मरुतोऽपि नालं, श्रीस्थूलजजाय नमस्त्रिकाखम् ।।१४०॥ सदा प्रकुर्वनतिमिष्टलोज्यं, समस्तसुस्वारसप्रयोज्यम् । क्षुब्धो न यो महवर्तमानः, श्रीस्थूलनकाय नमः सदा नः ॥११॥ मत्कादविदेपसूतीक्षाकोएमैनुकोज विध्यन्नपि यःप्रेकाएमान कापि तस्मै मुनिनायकाय, श्रीस्थूलनधाय नमः शुजाय ॥ १५॥ परीषहं स्वीकृतमत्रसोऽन्यः, सोढुं क्षमः कोऽस्ति महामनोज्ञः । श्रीस्थूवजण विना मया यः, सजीकृतो न स्मरसेवनाय ॥ १५३ ॥ मदीयसंसर्गवशादपीपष्टो न योऽग्रेरिव सत्करीषः । सुवर्णवत्किं त्वजवस्सुकान्तिः स स्थूलजको जयतादतान्तिः ॥ १४४॥ सा तत्कथा तत्र जगाद वेश्या, तदनतोऽङ्गीकृतधर्मखेश्या। तकर्णनातो मुमुदे सजेजे, सुश्रावकत्वं च गुणैर्विरेजे ॥ १४५ ॥ वन्दापनार्थ प्रययावयो मुदा, श्रीस्थानको मुनिनायकोऽन्यदा । सुदूर१ चित्रपुंखं वाणं. २ अर्धचंदो काण:. ३ काक्षाः कटाक्षाः. ५ कांडः शरः. ५ प्रशस्तैः. 440

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498