Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 450
________________ सप्ततिका. १२ए। अङ्गीकृत मागणिका विहस्य, प्रोटीन का मृगेन्झोपरि क्यतस्त्वतः, सोऽमुं मुमोचेष सुखात्समागतः॥ १११ ॥ पणखियेऽदायि स तेन कम्बलः, विसस्तया शलमलेऽतिनि- मखः । लग्नो निषेद्धं स विनाशनीयस्त्वया न साइप्याह वचो वरीयः॥ ११॥ यते किमेनं हृदि शोचसे त्वक, जाड्यात्पुनः किं न हि शोचसे स्वकम् । त्वमप्यहो ईदृश एव खक्ष्यसे, जावी प्रतं प्रोज्झ्य च मां यदिष्यसे ॥११३ ॥धृत्वा चिरं शीतमिहाकावं, प्रशाध्य चारित्रजलेन पाम् । नोगं यदिवेर्विषनुक्सवर्ण, ध्मातं हरेः फूत्करौः सुवर्णम् ॥११॥ है अङ्गीकृतं ज्ञानमदन्तकालं, यदर्जितं सगुणरत्नजासम् । गाने जरा मृत्युरुपैति तूणे, तत्साम्प्रतं धेहि शमं प्रपूर्णम् ॥११॥ अचीकथस्सा गशिका विहस्य, प्रौटेन्ज्यिव्यापसमाकुलस्य । श्रीस्थूलजवतिना वराकामुना तवास्ते समशीपिका का ॥ ११६॥ सितबुदैः का तुलना बकानां, केया मृगेन्योपरि जम्बुकानाम् । स्पर्धाम्बुजैः का जलशैवतानां, तुसोत्तमैः स्यात्खलु का खखानाम् ॥ ११७ ॥ करिदिलः कापि च राजहंसः, व शान्तचेताः क पुनर्नृशंसः । क्व चाप्युपानक्व शिरोऽवतंसः, क चक्रवती व पुनर्नुकुंसः ॥ १२ ॥ वाहपतिः कुत्र पुनः पतङ्गः, क्व वेरारः क्वोरुतरस्तुरङ्गः । क्व वासुकिः कुत्र च वारुरङ्गः, क स्थूलनकः क पुनस्त्वमङ्ग ॥ ११ ॥ प्रेक्षस्व साधो मम यागिन्या, सौजाग्यवत्याऽद्भुतरूपखन्या । न चाखितो मेरुरिवाप्तरेखः, श्रीस्थूलनास्तिसमात्रमेषः ॥ १०॥ मझोजितोऽसि त्वमदृष्टपूर्वया, मयेव गौः प्रोतनव्यदूर्वया । परस्परं जूरितरं तदन्तरं, निरीक्ष्यतेऽत्रापि नृणां निरन्तरम् ॥ ११॥ विशन्ति वहौ समरे वियन्ते, स्पर्श सृजन्त्युत्कटकुम्निदन्ते । केचित्पुनः प्रोच्चनगात्पतन्ति चित्रा जिताक्षाः पुरुषा नवन्ति ॥ १२॥ स्खीचूधनुर्निर्य १ नटः.२ सर्पः. शान्तचेताः क पुनर्नेश या 48

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498