Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
देशागतबन्धुर्विधघिजस्य गेहे स्त्रियमूचिवान् बुधः ॥ १६॥ अत्रेदृशं तत्र तथाऽस्ति ताश, प्रेक्षस्व जातं वरिवर्ति कीदृशम् । एवं लणित्वा विगते गुनीश्वरे, प्राप्नो हिजः एमति गाग्निीमरे ॥ १७ ॥ जात्रा प्रदत्तं किमपीह तेन, प्रजहिपतं वा मम सुनतेन । मोकं तया नो किमपि प्रदतं, यथोक्तवाक्यं च तदाऽवदत्तम् ॥ १४ ॥ निष्कासयामास ततः स तस्मात्स्थानानिधानं चतुरस्त्वकस्मात् । मुले स्म तत्तत्र स निर्विषादः, कृत्वेत्ययं साधुकृतः प्रसादः ॥ १४ ॥ श्रथापतवादशवर्षचारी, मुष्काल जनोऽङ्गिविनाशकारी । जिन्नेषु जिनेपथ मएमखेषु, प्रयातवन्तो यतयोऽपि कषु ॥ १० ॥ तनिगमे पाटलिपुत्रमागतः श्रीस्थूलजकोऽपि पुनः स्वजावतः । किं कस्य पार्थेऽस्ति तदेति निर्मिता, सद्देन चिन्ताऽखिखसूत्रसङ्गता ॥ १५१ ॥ उद्देशमात्राध्ययनादिचित्रं, यद्यस्य पार्श्वेऽनवदत्र सूत्रम् । संघयित्वैकत एव तानि, ोकादशाङ्गान्यथ मीलितानि ॥ १५ ॥ “परिकम्म सुत्ताई पुबगयं चूलियाणुङगो य । दिदीबा ऽय पंचद्दा विनो अस्थि तत्थ पुणो ॥ १॥" तदा च नेपालवसुन्धरास्थः, श्रीजावाद्दुर्गुरुरस्ति सास्थः । स दृष्टिवादं धरतीति कृत्वा, मन मा. |धुचितयं महित्वा (त्य)॥१५३॥ कथापितं वाचय दृष्टिवादं, सन्त्यर्थिनो यधतयोऽनुपादम् । श्रीसद्धकार्ये कथितेऽमुनापि, प्रोक्तं महाप्राणमिदं मयापि ॥ १५५ ।। पूर्णाकृतध्यानमिदं विना न, स्याघाचनादानसमर्थता नः । सङ्घस्य तनोक्कमप्रागतेन, सङ्घाटकोज्या प्रहितश्च तेन ॥ १५५ ॥ कथापितं चाय न योऽत्र मन्यते, सई तु कस्तन हि दएम प्राप्यत । स4 सहबाह्यो वदतीति जम्बाहौ त्वमेवास्यवदत्समयः ॥ १५६ ।। तदा गुरुः माह सुवुधिमन्तः, प्रेष्याः सुदक्षा मुनयोऽत्र १ सद्धः २ पूज्यम्
पul

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498