Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 455
________________ शरीरे, गत्वा वदन्ति स्म गुरोस्तु तीरे। आर्यस्तदाऽऽहेति वचोऽतिहारि, स स्थूलनको न पुनर्मूगारिः॥ १६॥श्रा*गत्य तान्तिः प्रणतोऽनसूयः, श्रीस्थूलनकाख्यमुनिः स जूयः। तास्तेन पृष्टाः कुशलप्रवृत्ति, यक्षाऽऽह तस्मै सिरियान जित्तिम् ॥ २७० ॥ यथैष दीक्षाप्रणादनन्तरं, बलेन पर्वाक्ष्यपवस्तमुत्तरम् । प्रकारितः सोऽपि ततत्रिविष्टपं, प्राप्तश्च जामत्वाऽग्निरिवोन्मदपिम् ॥ १७१॥ श्रअर्पिहत्याजयजीतचित्ता, तपःप्रजावादहमप्रमत्ता नीता विदेहे जिनशासना धिष्ठात्र्योपसीमन्धरमर्दिताधिः ।। १७२ ॥ मानीतवत्यध्ययनमयं त्वई, सनावनामुक्त्यजिषं महामहम् । उक्त्वेति तास्तत्र गता निजास्पदं, हितीयवास्तेऽथ मुनिः ससंमदम् ॥ १७३ ॥ गुर्वन्तिकेडगामवसूत्रशिक्षामहासमुद्देशकृतेऽथ तैक्षा। मुखेऽप्ययोग्यस्त्वमितीय वक्ति, प्रोद्देशमस्मै न गुरुर्व्यनक्ति ॥ १७४॥ तदा प्रमाद स्मरति स्म स स्वकृतं यशोब्याप्तसमस्तविश्वः । नाहं करिष्ये पुनरित्यवादीअवेत्त्वदन्योऽपि यतः प्रमादी॥ १७॥ तस्मान्न वमीति गुरुः प्रपेदे, कष्टेन स्रष्टे सति चित्तजेदे । अग्रेतनं पूर्वचतुष्कमस्य मादाझुरुः सूत्रत एव वश्यः॥ १७६ ॥ तस्मै पुनों दशमस्य वस्तुष्यं सदथै *कथितं ततस्तु । तावत्प्रवृतं भुवि यावदार्यवजानिधोऽजून्महिमाजिरायः ॥ १७॥ श्रीस्थूल जनस्य मुनेः समासाचरि त्रमेतत्स्वमतिप्रजासात् । कृतं स्वबुझ्या शिवसुन्दरेण, प्राझविंशोध्य प्रगुणादरेण ॥ १७॥ सिरिधूखनहपहुणवे पमायचरियाई तिन्नि तस्सावि । साहविच्यणगुपणं कहणं दबस्स सयपाशं ॥ १७ ॥ इति काव्यतुर्यपदस्थप्रमादाचरणोपरि श्रीस्थूखनचरित्रम् ॥ १ उपवासम्, २ प. । विश्वकर्मा 443

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498