Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 456
________________ उपदेश सप्ततिका. ॥१२॥ अथ वयचिकेऽपि धर्मावसरो पुर्खन एव तपरि काव्यमुच्यते बापत्तणं खिडपरो गमेश, तारुपए चोगसुखे रमेई । थेरत्तणे कायबलं वमेई, मूढो मुहा कासमश्कमे ॥ ६०॥ व्याख्या-बालत्वं क्रीमापरः प्राण गमयति मुधा हारयति "बाबः प्रायो रमणासक्तः' इत्युक्तः। श्रश्च तारुण्ये भामा जोगसुखेषु रमते । तदनु स्थविरत्वे वार्धके वपुर्बखं वमति एवं मुग्धात्मा मुधा नैरर्थक्येनैव कार्य समयमतिकामतीति काव्याः ॥ श्रथ शैशवादश्रेयस्करणं श्रेयस्करमित्युनावयन्नप्रिम काव्यमाहखहुत्तणा वि ने जेण पुन्नं, समझिायं सवगुणोहपुग्नं । थेरत्तणे तस्स य नावयासो, धम्मस्स जच वि जरापयासो ॥ ६ ॥ व्याख्या-शैशवादप्यारन्य येन प्राणिना पुष्यं न समर्जितं नात्मसात्कृतं पुण्यं सत्कर्मपुजता इति दानशीवाय, किं जूतं तत् ! सर्वगुणीधैः पूर्ण तस्य स्थविरत्वे नावकाशो धर्मस्य शक्तिवैकल्येन शीतवातातपाद्यतनुतनुक्केशाधिसहनासामर्यप्राप्तरिति नावकाशो धर्मस्य, यत्र जरसा जर्जरी जावमासादयेपुर्मनाजाएमवदिति कान्यार्थः ।। ५५५ ॥५२॥

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498