Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
१नटः १ स.
५38
दपाशनया, नाङ्के कृता ये पुरुषाः सशड्याः। गङ्गापयोनिर्मखशीखवजयस्तेच्यो नरेन्योऽस्तु नमो महन्नयः ॥१३॥ तलिक्षितोऽयं स्खखितप्रतिज्ञा, श्यामाननः पुण्यपानजियः। पुनः पुनः संमजति स्म खेदं, स्मृत्वा गरीयो गुरुगीबिजेदम् ॥ १२ ॥ प्राप्त करे प्रोज्झ्य मणिं रविप्रनं, पातुं ब्रजन् काचदख किखाशृजम् । स्तम्ने स्फिटित्वाऽर्धपथि स्फुटछिरा, हा हास्यमाप्तोऽस्मि विधेर्गतिः परा ॥ १२५॥ पूर्व विधायामृतपानसष्टं, वचोप्रमाणे स्वगुरूपदिष्टम् । पश्चात्करोति स्म शुचं वचस्वी, वेश्योपकोशागृहगस्तपस्वी ॥ १२६ ॥ मत्तेजवत्सोऽयनमाप धुर्यस्तपोधनोऽनूहिषये पटुर्यः । स्वचश्वरित्रं हदि निन्दतीह, प्रशंसया स्थादगुणोऽप्यनीहः॥ १२॥ सक्रान्ति ते सगुणकीर्तनेन, श्रिता यके स्थुर्गुरुसाहसेन । प्रशंसया चानृतया तदन्ये, न मान्ति कचिपुषीति मन्ये ॥ १२॥ जगाम सद्यः स्वगुरोः समीपे, कुमार्गसेवाप्रथनप्र. तीपे । प्रतेन साधुः स कुकर्मसेनाबर्स जिगाय प्रविनश्वदेनाः ॥ १२॥ श्रारजाश्यस्य शरीरपीमाकरा श्रहिव्यान गजाः सनीमात् । नृणां न हि ज्ञानचरित्रसङ्गप्रदाश्च सम्यक्त्वहराः स्युरङ्ग ॥ १३० ॥ श्रीस्थूखनो जगवानजीदणं ह्याकामति स्मासिशिरः सुतीक्षणम् । बिन्नः परं नो देमुनःशिखायां, दग्धो बसन्नप्यथ न क्षमायाम् ॥ १३१ ॥ तुष्टयाऽथ नन्दन कदापि दचा, निजस्य कोशा रधिकस्य वित्ता । श्रीरधूखनमस्य तु सा प्रशंसां, चक्रेऽधिकां नो दधती रिसाम्
॥ १३ ॥ सन्त्यत्र खोकेऽतिघना महीनाश्चित्रप्रदाः पञ्चजनाः कुखीनाः। नास्ते न भूतो न च नादुकोऽपि, श्रीस्थूखनलाप समोऽत्र कोऽपि ॥ १३३ ।। सदाकृतैतकुणमंत्र जापा, सा तं तथा नोपचरत्यपापा। स्वमन्दिराशोकवनेऽन्यदा सा, १मार्गम्, २ समीपात्. ३ ममिशिखायाम्. १ पञ्चभिर्भूतम्यन्ते इति पञ्चजन्या मनुष्याः.
430

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498