Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
सपदेश
सप्ततिका
॥२१७
मुःखप्रदाः स्युर्विषयाः सदाऽमी, एतत्कृते को विजहाति कामी । सुर्ख प्राप्तमिदं नरत्वं, विधाय संसारमुखे ममत्वम् । ॥६५॥ नानाजनुःसङ्गकुमङ्गवन्ये, उर्वारसंसारवनेऽत्यगम्ये । खब्धे नरत्वेऽसुखोद्यतेन, क्रीलेव कोट्यत्र वराटकेन ॥ ६६ ॥ निषेवितं वहिशिखाकरालं, विलोक्यमानं यदि वेन्जालम् । स्यात्तवारि च रम्यमाणं, स्त्रीसेवनं चारु निवार्यमाणम् ॥ ६७ ॥ न ज्ञायते स्त्री घटिता विधात्रा, कीग्विधैरेव दसैः प्रमात्रा । यस्तत्र रागी रतिमादधाति, दु:खानि सौख्यस्य कृते स साति ॥ ६ ॥ न रज्यते यो विषये कथञ्चित्तत्कामनं यः कुरुते न किञ्चित् । भवेत्तदने सततं समाधिनाविनवत्येव रुजाधुपाधिः ॥ ६॥ विमुच्य तनोगमहाविलासं, तावत्क्षणोम्युत्कटमोहपाशम् । यावकराराक्ष|सिका मदऊं. न निर्मिमीते कृतशोर्यजङ्गम् ।। ७० ॥ यावद्दशत्येष न रुग्नुजङ्गस्तावविधेयः सुकृतप्रसङ्गः । जीवोऽस्ति | कल्यऽध कृतप्रयाणः, पान्थेन तुझ्यो जरसा पुराणः॥ १ ॥ ध्यात्वेति शीऽकृत पञ्चमुष्टिकं, खोचं वाणानिर्मितपुण्यपुष्टिकम् । धमध्वजं सोऽमसरसकम्बलं, लित्वा व्यधात् स्वं परलोकशम्बलम् ॥ १३॥ श्रागत्य पार्षे नरनायकस्य, प्रोवाच धर्माशिषमेव तस्य । एतन्मया चिन्तितमेवमुक्त, नृपोऽवदच्चार्विदमाप्तमुक्त ॥ ७३ ॥ यावदहिर्निर्गतवान्मुनीशः।
स्वारक्षकांस्तावदवक् क्षितीशः। विलोकनीयं कपटेन यायान्न वाऽसको धाम्नि पणाङ्गनायाः ॥ १४पश्यत्सु तेष्वेष * मृतात्कलेवरादास्यं पिधायापसरेत् पथान्तरा । यथा जनः सोऽपि मुनिः पणाङ्गनागृहात्तथा दूरमगान्महामनाः ॥ ५॥ तधनाग्रे कथितं तथैव, मापोऽपि तुष्टाव मुनि तदैव । कृतश्च मन्त्री सिरियाजिधानः, श्रीस्थूलनकोऽथ शुजावधानः
१ आटा मुक्तिनिर्लोभता येन तत्संबोधनं. 434
॥ ११
॥

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498