Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 444
________________ चपदेश ॥ २१६ ॥ सकलानभीमान् । तस्मादई वत्स गुपातिकन, स्वया निपात्यः हितिपांनिम्बः ॥ ४१ ॥ श्रुत्वेदमाक्रन्दमसौ ततान, प्रोचे च वंशश्य एकतानः । किं तात जातोऽहमिहाकुलीनस्त्वं येन मामादिवसी त्यदीनः ॥ ४२ ॥ कुखोपसर्गस्य बलिं प्रदेहि, एवं तात मामेव मृतं विधेहि । नृपात्र एवं गदिते पिताऽऽह, त्वं नों कुखध्वंसकृतावगाहः ॥ ४३ ॥ कुलक्षयस्यान्तकरोऽसि किं तु, स्वास्त्वं विधायेति सुतापमन्तुः । अथाह पुत्रो भवतान्तु यत्तस्रावी परं वतृवधो न मत्तः ॥ ४४ ॥ मध्याह सोऽई विषजन, स्वं मरियप्यो। म सुत देषन । त्वर्थी विपन्नस्य मैभव वाह्यवृस्था विपत्त्यै हो र वाह्यः ॥ ४५ ॥ [नाक्रन्दकालोऽस्त्यधुना महीयानाज्ञा गुरुणां तु न लङ्घनीया । रक्ष स्वकीयं कुलमापंदन्धोर्मां तारयोद्दामकुकी तिमिन्धोः ॥ ४६ ॥ श्रीप्येकतोऽम्नोतसिन्धुरन्यतस्तथैकतोऽन्धैर्देववहिरन्यतः | जोग्येकतः कष्टकराशिरन्यतः मुतोऽविदत्सङ्कट एप मेऽद्भुतः ॥ ४७ ॥ यदेकतो मे गुरुशासनातिक्रमोऽन्यतो ववधो विजाति । स्वहत्यया जाव्ययशोऽपि मेऽतिडं तमोऽस्मै फलितं किलेति ॥ ४० ॥ दिवानिशं नन्दनृपाङ्गरङ्कः, स्वतातयाचा स्थगितश्रुतिधिकः । स मन्त्रिसूनुनयनस्रवक्तः, शुशोच मालिन्यजितोयकालः ॥ ४९ ॥ स्वकीयसूनोः पुनरप्यनेन प्रोक्तं तदा मन्त्रिमत्तमेन । बध्यो ऽहमी शांहिपुरोऽपकूटस्त्वयापशङ्कं श्रितकालकूटः ॥ ५० ॥ बालवृद्धार्दनशङ्कितेन, प्रतिश्रुतं तत्सिरिया जिधेन पुत्रेण पित्राऽपि मिथो विमृश्य, समागतं पर्षदि धनस्य ॥ ५१ ॥ दृष्ट्वा तमन्याभिमुखः समाजासीनोऽतिरोषादजवत्स राजा । पार्श्वे स्थितो मत्र्युचितं वचः स्वं द्वित्रिः प्रयुङ्क्ते स्म धनीव स स्वम् ॥ २२ ॥ न जल्पितं भूपतिनाऽप्यनेन, नतं पुरो१ हे वत्स. २ आपद्रूपकुपात्. ३ कूपः. 2132 सहतिका. ॥ २१६ ॥

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498