Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
भाषय पिपाशः ॥रए।
430
प्रति बत्ति नासी, मन्येषत सगमाव करिस । नंदरायु धनकवाध, निष्परामान
चिन्तयति - समाहतं यचरणेन पुंसां, मूर्धानमारुह्य ददाति खिंसाम् । मध्यस्थतां संदधतोऽपमाने, वरं मनुष्यापज आप्तहानेः॥३०॥स विमालोकयितुं प्रवृत्तस्तन्मन्त्रिणो दोषनरैरकृत्तः । मन्यन्यदाऽसौ सिरियाविराई, विधातुमुत्कः कुशलाम्बुवाहम् ॥३१॥ नरेन्दयानि घनायुधानि, छन्नं गृहे कारयतीप्सितानि । एतच्चिरावर्जितमन्त्रिदास्या, प्रोक्तं विजायाजिकदारुवास्या | ॥३२॥ प्रातस्तत्र सदा बिजातिस्विके चतुष्केऽध्वनि मन्यरातिः। शिशूनिदं पाउयति स्वतस्तु, विष्टो ददन्मोदक-1) मुख्यवस्तु ॥३३॥ किश्चिजनः सम्प्रति वेत्ति नासौ, मन्त्र्येष यनन्दनृपे परासौ । कृते सति स्वं सिरियाङ्गजातं, राज्येऽस्ति | संस्थापयिता धिया तम् ॥ ३४ ॥ एटु खोय नधि जाण जं सिगमास करिस्स। नंदराय मारेविकरिसिरियन रजिीवविस्सा ॥ ३५ ।। एतन्नृतं कापि महीधवेन, प्रेक्षोपितं मन्त्रिगृहं जवेन । न्यलोकि तत्रायुधचकवालं, निष्पद्यमानं चरकैः प्रजासम् ॥ ३६॥ उक्तं च तैपतयेऽथ नन्दः, पराङ्मुखीय रुषातिमन्दः। तस्थौ सजायां सति पादखग्ने, सेवागते मश्रिणि सक्त्यजग्ने ॥ ३७॥ यतः-मन्तास्म्यदो विश्वसनं न राजा दर्वीकरालीकुटिखत्वनाजाम् । निज़ायितं कृपकसनिकर्षे, विस्वस्य चैतत् सति मुत्प्रकर्षे ॥ ३८ ॥ मन्त्री स्मरन्नस्ति वधे स्ववश्यमवाप्तकालस्य ममैककस्य । नूपादतोऽमुष्य कुटुम्बकस्य, कुम्दान्मृतिः स्थान हिमामकस्य ॥ ३॥ विज्ञाय नन्दं कुपितं निशान्ते, समेत्य मन्त्री प्रमदाधुपान्ते ।। अगाद पुत्रं सिरियानिधानं, नाई मरिष्यामि यदि प्रधानम् ॥ ४० ॥ तदा इनिष्यत्यधिपोऽत्र हीमानस्वकाम्मनुष्यान् १ भमिकः अमुकः २ पेक्षाशम्दान नामघाती मैकि भूतकृदन्तम् .
431
पतयेऽथ नन्दः, पराङ्मुलन राजा दर्वीकराखीकुटिसत्वाककस्य । पादतोऽम
K

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498