Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
Հ
Ա
Ն
**
कास्तदा त्वमात्येन सुयक्तिपत्रिकाः॥ १७॥ श्राकएये वाचं तमबैकवारं, बिजोदितं नुतनकाव्यवारम् । कृत्वा मुखाधीत-
Iसप्ततिका. मुत्राच यक्षा, श्रीनन्दपासपुरः सुशिष्या ॥ १०॥ श्रुत्वा विजेनोच्चरितं च यक्ष्या, द्वितीयवारं किख यदिन्नया । उक्कं । नृपाय ऋतस्तृतीयया, तुरीययैवं किल यावदन्त्यया ॥ १५॥ ततोऽधिकक्रोधधरेण राझा, प्रदापिता तस्य सजाऽग-14 माता । पश्चात्स गङ्गापयसोऽन्तराले, यन्त्रप्रयोग सृजति स्म काले ॥२०॥ दीनारमालां निशि तत्र दृष्टा, संस्थापयत्येप जल प्रविश्य । श्राहत्य यन्त्रं चरणध्येन, प्रातः पुनर्खाति नुतिखेन ॥ २१॥ लोकाग्रतो वक्ति नुतिप्रसङ्गात्तुष्टा धनं में प्रददाति गङ्गा । प्रोक्तं पुरस्तात्सचिवस्य सम्यकालान्तरे नूपतिना निशम्य ॥ १॥ मन्यूचिवांश्चन्मम राति दृष्टी, गङ्गा, तदा सत्यमिदं न पृष्टौ । शिलोकयिष्याम इदं हि कल्ये, राज्ञा प्रपन्नं कुतुकेऽत्यतुल्ये ॥ २३ ॥ नियोगिना प्रत्यथितो मनुष्यः सन्यादाणेजाण्यथ खब्धलक्ष्यः। प्रवन्नमास्थाय विखोकनीयं, वृत्तं दिजस्थाम्बुनि निन्दनीयम् ॥ ॥ संस्था|पयत्यम्वुनि यदिजन्मन्छया त्वमानीय प्रदेहि तन्मे । तेनापि गत्वा जगृहेऽस्य दीनाराणां ततः पोट्टखिकाऽतिपीना ॥२५॥ पत्य प्रजात नरपत्यमात्या, तत्र हिजं पश्यत एव जात्यो । हिजोऽपि गङ्गाम्बुजरे सुखेन, प्राविकदीमां कलयन्मुखेन ॥ १६॥ प्रान्ते स्तुतेर्यन्त्रमिदं पदान्यां, संघट्टयामास मुहुः करान्याम् । दत्ते न किश्चित्स ततो विलक्षः, पुरो जनानामजवत्ससक्षः ॥ १७॥ राजावदत्येष तु दृष्टकुम्नीनसोपमो वक्रतयाऽतिदम्नी । स्वाचारदारूत्करधूमकेतुळसीककीर्तिन- ॥१५॥ गरान्तरेषु ॥ २०॥ स्वयं नृपाने सचिवेन चाविष्कृतं तदीयं धनमप्रजायि । राजादिलोकस्तमयो जहास, रुरोष मन्त्रिएयथ विप्रपाः ॥श्ए॥
430
*-**-

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498