Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
उपदेश-४॥ १५॥ अन्तर्दधे शासनदेवतेयं, प्रबोध्य तं संवरनामधेयम् । तत्वा तपः सोऽपि च रिकासं, प्रान्त शिवं साधु- सप्ततिका.
रगाविशाखम् ॥ १३॥ ॥१४॥
॥ इति श्रीसंवराहयमुनीश्वरकथा । अर्थतस्यैव काव्यस्य तुर्यपदे " तुझं पमायायरणं न जुत्त" इति यमुक्तं तत्र प्रमादोऽष्टप्रकार:-“पमा उय जिाणिंदेहिं नषि अच्नेयमाणं १ संसले ५ चेव मिल्वानाणं ३ तहेवय ॥१॥रागो । दोसो ५ मईजसो ६ धम्मम्मि य | अगायरो । जोगाएं दुप्पणीहाणं अच्छा वझियवज ॥२॥" इति । इतिकारणात्प्रमादः अज्ञानरूपः । स यथा | श्रीस्थूलनामुनिना स्थानत्रये कृतस्तथाऽन्यधींधनैः साधुनिः “समयं गोयम मा पमायए" इति श्रीवीरवचश्चित्ते संस्मृत्य
काईचिन्न कार्यः। प्राणी तावत्प्रमादे एकान्तनिमग्न एवास्ति । ये स्वप्रमादिनस्त एव स्वकार्यसाधका दुःखवाधकाच मास्युः । थथ प्रमादाचरणस्थानापने स्थूल जनदृष्टान्त उच्यते--
जगत्प्रसिद्धः प्रविनाति नन्दः, क्षितीश्वरः कीर्तिबतककन्दः। मन्त्रिप्रधानः सगमाल आसीत्तस्योत्तमः पाटलिपुत्रवासी M॥१॥ समुखसत्कटपकवंशकेतुर्मेधाचतुष्कोपचयैकहेतुः। श्रासीत्स पुर्नीतिविजेदकारी, श्रीनन्दराज्यप्रथितोऽधिकारी ॥२॥
श्रीस्थूलनबस्तनयः प्रधानस्ततोऽपरोऽसिरियानिधानः । जादिकाः सणरूपवत्यः, पुग्योऽजवन् सप्त गृहंऽस्य ॥१४॥ सत्यः ॥ ३ ॥ जहा वितीयाऽजनि जादिन्ना, जूता तुरीयाsपिच जूतदिन्ना । सणानिधाना प्रबनूव वेषा, षष्ठी सुतार सप्तमिका च रेणा ॥४॥ माथापदश्लोकसमूह एकत्र्यिादिकोक्तिक्रमसातिरेकः । मुखे समायाति कुमारिकाणां, तासां।
+MAMA AAMKhagendra
मविनाति मनमापने स्थूवनकदृष्टान्त वास्ति । ये त्वममा

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498