Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
422
चालम्पुराय नाम । श्रुत्वेन्जदत्तक्षितिपस्य दारकान्, नूयस्तरानङ्गतरूपधारकान् ॥ १॥ वृत्तं विदित्वेदमन्दसा, वर्णन दध्यो स न कोऽपि मत्तः । राजाऽपरो लष्टतरोऽस्त्ययेन, स्वयंवरा मत्पुरमाप येन ॥ १५॥ श्राकारितास्तेन समम-14 नूपास्तदा स्वशोजात्रततावपाः। महाविभूत्या समुपेयिवांसा, पुरावाहिस्तेऽप्यथ तस्थिवांसः ॥ २०॥ चके पुरं तेन चालस्पताक, वनं यथा फुसलसलताकम् । रङ्गादिमो मएमप एक उच्चः, कृतो बहिनिर्मितचित्तमुच्च ॥ २१ ॥ कृताष्टचक्रोपरि तत्र धीतुह्यकैकतोऽक्षेऽनुतदायिनी तु । वेष्येषुणा वामकनीनिकायां, साऽधोमुखैर्धन्विजनैः सनायाम् ॥ १२॥ संना | साकं स्वसुतः स निर्ययो, जूपो बही राजसुताऽप्युपाययौ । स्वयंवरातिसङ्गताङ्गी, वरेण्यखावण्यमयी कृशाङ्गी ॥३॥ | स्वस्वास्पदेऽस्थात् क्षितिनृत्कखापस्तथाऽम्याडोकोऽपि मनस्यपापः । स्वयंवरस्ताहगजूदमुष्या, याहग्बजौ घौपदिकामहिण्याः ॥ १४ ॥ श्रीमालिनामा प्रथमोऽङ्गजातः, प्रोतस्तदा मिनुजा कृपातः । जिन्ध्यक्षिण तैलप्रतिविम्बितामिमा, पाश्चालिका याहि सुतां संराज्यमाम् ॥ २५ ॥ ततोऽकृतान्यासविधिः कलादौ, सोऽप्युत्थितः स्वाववनाम्य पादौ । धनुगृहीतुं न परं शशाक, विजो यथा हंसमतं बलाकः ॥२६॥ श्रात्तं करे तत्कथमप्यनेन, यतस्ततो यात्विति कम्पितेन । व्यमोचि बायः फलनारन्नुमः, शाखीव जनः स च चक्रखनः ॥ २७॥ त्रिवधेकसक्यान्यरकान्तराणि, स्पृष्ट्वा शरास्तत्र महत्तराणि । नृहामन्नज्यन्त बहिब केवांचिनिपतन्ति स्म ततः परेषाम् ॥ २८॥ ततो व्यधात्सोऽधृतिमेवमुवीपतिर्यदेजिपितोऽस्मि गवौं । थारूवाग्यमात्येन किमादधासि, स्वामिन्मुखे श्यामखतामिवासिः॥ ए॥ राजाऽऽह पुत्रैरधम१ वेगेन. २ मेनः. ३ निर्मिता निक्ल मुदा बेन सः. सह राज्येन मा लक्ष्मीः सरानमा अम्.
423
।

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498