Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 431
________________ कोऽप्यखिखं स्वनित्रं, प्रस्थेन सर्षपकृतेन करोति मिश्रम् ॥ २ ॥ शूर्पं विधाय जरती स्वकरेऽथ काऽपि प्रस्थं पुनः सृजति सर्षपजं कदापि । धान्यात्सतः पृथगिमं किस पूर्वरीत्या, नो हारितं पुनरुपैति नृजन्म नीत्या ॥ ३ ॥ ॥ इति धान्यदृष्टान्तः ॥ अष्टोत्तरस्तम्नसहस्रयुक्ता, कस्यापि नूपस्य साऽस्ति युक्ता । तत्राष्टसंयुक्त शतं समानां स्तम्नाः पुनर्विद्धति कोणकानाम् ॥ १ ॥ तत्रानिशं तिष्ठति मेदिनी पस्तकाज्यकाङ्क्ष्यस्ति सुतः प्रतीषः । दध्यौ स वृद्धं जनकं निहत्यादास्यामि राज्य सहसा जगत्याः ॥ २ ॥ आलोचनं ज्ञातमिदं तदीयं केनाप्यमात्येन न शोजनीयम् । तेनापि गत्वा हितिपस्य शिष्टं, ध्यातं नृपेणापि तदा हृदिष्टम् || ३ || खोजमस्तमनोऽन्तराणां, नैवास्त्यकर्तव्यमहो नराणाम् । किञ्चित्क्वचिनिर्दयताघराहां, परोपघातप्रथितादराणाम् ॥ ४ ॥ कुर्याद्यतो नो कुलजात्यपेक्षां हृत्प्रेम नो नापि कुकीर्त्यवेशाम् । सुम्धः करोत्येव बखादकार्य, हत्याघ्यस्यं स्वजनं तथार्यम् ॥ ५ ॥ स्मृत्वेति राज्ञा कथितं सुताय, इन्ता न नो राज्यमिदं हृदा यः । द्यूतं स पित्रा विरचय्य जेता, यदा तदा राज्यमिहोपनेता ॥ ६ ॥ जयस्य रीतिं शृणु जोः क्रमागतां, दायस्तवैको गढ़वो ममासताम् । यदैककं पुत्र जयस्यहो त्वकं पृथक् पृथक् स्तम्नसहस्रको एकम् ॥ ७ ॥ एकेन चैव स्वकदायकेन ह्यष्टोत्तरं वारशतं कृतेन । राज्यं तदा जावि तवादितेयादेतद्भवेनो नृजनिः सुलेया ॥ ० ॥ ॥ इति द्यूतदृष्टान्तः ॥ एको शिकू कावराहः, समराशिं परिरक्षमाणः । कोटीध्वजं तत्र निजार्थजन्ये, बनन्ति गेहे वणिजस्तदन्ये 419

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498