Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 430
________________ -% सप्ततिका. D DUBA उपदेश-शययुस्तथा तया, क्यं दधीनीव घटान्तर मया ॥ १७१ सन्नावनाजावितहसमस्कृति, स्मरन् प्रकुर्वनिजपापधिकृतिम् । प्राप्तः समाधि समजायताशु, ध्यानस्थितः प्रीतिपरः परासुः ॥ १५॥ उत्पन्न सद्दामवपुर्मकः , स्वर्गे सुपर्वोज्वल. कीर्तिवर्धकः । सुबन्घुमन्त्र्यप्य तस्य मृत्युना, नन्दं प्रपन्नोऽग इवोत्तमतुना ॥ १७३ ॥ नरेश्वराच्यार्थितखोकविश्रुतत्रिदशिमगह स जगाम वेगतः । प्रविष्ट वासोकसि चैकमुन्नट, दृढ कपाट स्फुटताखकोत्कटम् ।। १७४ ॥ अस्तीह चाणाक्य-| रमोत्करस्थितियात्वत्ययःपरीकृसाररक्षतिः निकाय पहासतदन्तशक्षगान् , जिनाय वासान् धृतगन्धसौरजान्॥१७॥ ददर्श न लिखितं च तत्फलं, बुबोध वासस्य गुणं ततः कलम् । जिघ्रापितो वासमनेन सेवकस्तत्प्रत्ययप्राप्तिकृते तदैककः॥ १७६॥ समीरितः सहिषयस्य सबने, स श्राजदेवस्य ययो निकेतने । सर्वेषु शेपेष्वपि शस्तवस्तुए, प्राप्तोऽमुना प्रत्यय कयुकिषु ॥ १७ ॥ हा हा मृतेनापि च मारितोऽस्म्यई, तेनेति दुःखार्दितहतस्पृहम् । तस्थौ बराकः स यतीव सर्वदा, स्वजीवितायोजितजोगसम्पदा ॥ १७० ।। ॥ इति समूखश्चाणाक्यदृष्टान्तः॥ . गोधूमशाखियवकोऽवकङ्गमापा, ब्रीहिः कुसत्यतुवरीतिक्षराजमापाः । वक्षः शणत्रिपुटकेकुमसूरमुजा, राखातसी च-15 पाकचीनकराजमुजाः॥१॥धान्यं चतुःसहितविंशतिन्जेदनाजि, स्याद्यावदत्र जरतान्तरितं विराजि । कृत्वैकतस्तदपि| करनAKXXXCAKACES ॥श्शा १नन्दराबमानन्दमिति या पदच्छेदः, वृक्षपक्षे आनन्द प्रफुल्लत्वम्. २ क्रियाविशेषणम् . 418

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498