Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 428
________________ उपदेश.. ॥१न्ना सम् ॥ १४८ ॥ वासस्वरूपस्य निरूपणे पटुः, प्रक्षिप्य वासान्तरवाट धीर्वदुः । तदुर्जपत्रं तु समुद्रमापितं, मञ्जूषया मध्यगतं व्यधाच्च तम् ॥ १४९ ॥ पेटाऽपि सा तेन हि कीखिकानिर्वादं जटित्वा त्वयसो घनाजिः । सधारयन्त्रेण नियन्य गजगारान्तरेऽमोचि सुगन्धगर्त्ता ॥ १५० ॥ घारे प्रदत्तः सुदृढः कपाटस्तत्कोटिमूल्यो रचितो वराटः । बन्धुनिजान् जामित्वान्नियोज्य, श्रीजैनधर्मे वसु मुक्तज्जोज्यः ॥ १५१ ॥ त्रिदएड्यरण्येऽस्ति स गोकुखास्पदे, गत्वेङ्गिनी मृत्युकृदग्यसंपदे । पुनस्तं परमार्थमेतया, ध्यात्वा नृपोऽवाच्यदितं कृतं त्वया ॥ १५२ ॥ पित्रा कृतस्ते यदसौ सगौरवस्त्वया कथं केसरि कौरवः । श्रवापितो जूरितरं पराजवं, मन्मातृहन्तेत्यवदत्स लाघवम् ॥ १५३ ॥ धात्र्याद माता यदि मारिता नो, स्यामुना धीरिमरक्षसानोः । तदाऽभविष्यत्तव संभवः कुतः, साम्बा स्वयं ते विषजोज्यसङ्गतः ॥ १५४ ॥ पुरः पितुस्ते मृतिमा जाविता, विषेण तस्याः कयमेक्ष्य धावता । विदारयित्वोदरमाश्वनेन जो, निष्कासितस्त्वं धृतजीवितः प्रजो ॥ १५५ ॥ तस्याप्युदराद्वदिर्यकः संखग्न श्रासीद्विषबिन्दुरुनकः । शीर्षे मषीवर्णमयो निगद्यसे, स्वं बिन्दुसारस्तदिदारितैर्वसे ॥ १६ ॥ राजेतदाकर्ण्य विषयहरसान्यया विजुत्याऽथ समाश्रितोऽसा । चाणाक्यपार्श्वे गतवान्निरीक्षितः, स्थितोऽपसङ्गः करीषमध्यतः ॥ १२ ॥ पुनः पुनः क्षामित आदरेण, व्रीकामवाशेन नरेश्वरेण । चक्के समागड व राज्य चिन्तनं विधेहि सर्वे स उवाच धनम् ॥ १५० ॥ श्रहं गृहीतानशनश्च सङ्गत्यतः शुजध्यानचाप्रिघरान्तरङ्गः । सुबन्धुश्चेष्टितमाद नो परं ज्ञात्वाऽप्यसौ नूपपुरस्तदोरम् ॥ १५५ ॥ स्मृत्वा विपाके कटु १ वराटकः. २ अरब एन तरवस्त्रासिरिनासिः वस्मामाणम्. 416 सप्ततिका. | ॥ २०० ॥

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498