Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 452
________________ षष्ठोऽध्यायः। ४४३ भावात् । ततो योगविभाग एव श्रेयान् निःसंदेहार्थत्वात् तदन्यस्यापि योगस्यास्तित्वसंप्रतिपत्तेश्च ॥ कुतः पुनर्यथोक्तलक्षणो योग एवास्रवः सूत्रितो न तु मिथ्यादर्शनादयोपीत्याह;स आस्रव इह प्रोक्तः कर्मागमनकारणं । पुंसोत्रानुप्रवेशेन मिथ्यात्वादेरशेषतः ॥ १॥ मिथ्यादर्शनं हि ज्ञानावरणादिकर्मणामागमनकारणं मिथ्यादृष्टेरेव न पुनः सासादनसम्यग्दृष्ट्यादीनां । अविरतिरप्यसंयतस्यैव कात्स्येनैकदेशेन वा न पुनः संयतस्य, प्रमादोपि प्रमत्तपर्यतस्यैव नाप्रमत्तादेः, कषायश्च सकषायस्यैव न शेषस्योपशांतकषायादेः, योगः पुनरशेषतः सयोगकेवल्यंतस्य तत्कारणमिति स एवास्रवः प्रोक्तोत्र शास्त्रे संक्षेपादशेषास्रवप्रतिपत्त्यर्थत्वान्मिथ्यादर्शनादेरत्रैव योगेनुप्रवेशात् तस्यैव मिथ्यादर्शनाद्यनुरंजितस्य केवलस्य च कर्मागमनकारणत्वसिद्धेः ॥ कीदृशः स योगः पुण्यस्यास्रवः कीदृशश्च पापस्येत्याह; शुभः पुण्यस्याशुभः पापस्य ॥३॥ सम्यग्दर्शनाद्यनुरंजितो योगः शुभो विशुद्ध्यंगत्वात् , मिथ्यादर्शनाद्यनुरंजितोऽशुभः संक्लेशांगत्वात् । स पुण्यस्य पापस्य च वक्ष्यमाणस्य कर्मण आस्रवो वेदितव्यः । एतेन खस्मिन् दुःखं परत्र सुखं जनयन् च पुण्यस्य, स्वस्मिन् सुखं परस्मिन् दुःखं च कुर्वन् पापस्यास्रव इत्येकांतो निरस्तः । विशुद्धिसंक्लेशात्मकस्यैव स्वपरस्थस्य सुखासुखस्य पुण्यपापास्रवत्वोपपत्तेरन्यथातिप्रसंगात् । तदुक्तं-"विशुद्धिसंक्लेशाप्तं चेत्स्वपरस्थं सुखासुखं । पुण्यपापास्रवो युक्तो न चेद्ध्यर्थस्तवार्हतः ॥” इति । तदेवंशुभः पुण्यस्य विज्ञेयोऽशुभः पापस्य सूत्रितः । संक्षेपाद्विप्रकारोपि प्रत्येकं स द्विधास्रवः ॥१॥ कायादियोगस्त्रिविधः शुभाशुभभेदात् । प्रत्येकं स द्विविधोपि द्विविध एवास्रवो विज्ञेयः । पुण्यपापकर्मणोः सामान्यादाश्रूयमाणयोर्द्विविधत्वेन सूत्रितत्वात् । कुतः पुनः शुभः पुण्यस्याशुभः पापस्यास्रवो जीवस्येति निश्चीयत इत्याह; शुभाशुभफलानां तु पुद्गलानां समागमः । विशुद्धतरकायादिहेतुस्तत्त्वात्स्वदृष्टवत् ॥ २॥ जीवस्य शुभफलपुद्गलानामास्रवो विशुद्धकायाध्यवसानाद्यतरंगबहिरंगकृतः शुभफलपुद्गलास्रवत्वात्वयं दृष्टशुभफलपथ्याहारादिसमागमवत् । तथैवाशुभफलपुद्गलसमागमो जीवस्याविशुद्धकारणकृतः अशुभफलपुद्गलसमागमत्वात् खयं दृष्टाशुभफलापथ्याहारादिवदित्यनुमानात्तन्निश्चयः । न तावदत्रासिद्धो हेतुः शुभस्य विशुद्धिरूपस्याशुभस्य च संक्लेशात्मनः परिणामस्य खसंवेदनसिद्धस्य कारणानां पुद्गलानां समागमस्य शुभाशुभफलस्य प्रसिद्धेस्तद्भावभावित्वान्यथानुपपत्तेः । ननु चात्मनि शुभाशुभफलपुद्गलसमागमस्यात्मविशेषगुणकृतत्वान्न शुभाशुभकायादियोगकृतत्वं युक्तमिति चेन्न, तस्य विशुद्धिसंक्लेशपरिणामव्यतिरेकेणासंभवात् । धर्माधर्मों तद्व्यतिरिक्तावेवेति चेन्न, भावधर्माधर्मयोर्विशुद्धिसंक्लेशरूपत्वात् । द्रव्यधर्माधर्मयोः पुद्गलखभावत्वात् समागमस्य विशुद्धिसंक्लेशपरिणामानुगृहीतस्य कायादियोगकृतत्वोपपत्तेः । खप्रसिद्धशुभाशुभफलपथ्यापथ्याहारादिपुद्गलसमागमस्य तत्कृतत्वनिश्चयात्तदभावे सर्वथा तदनुपपत्तेः । द्वैविध्यात्तत्फलं चैवमास्रवो द्विविधः स्मृतः । कायादिरखिलो योगः सोऽसंख्येयो विशेषतः ज्ञानावरणवीर्यातराययोः कर्मणोरिह । क्षयोपशमतोनंतभेदयोः स्पर्द्धकात्मनोः ॥४॥ प्रादुर्भावादनंतः स्याद्योगोऽनंतनिमित्तकः । अनंतकर्महेतुत्वादनंतात्मास्रवत्वतः ॥५॥ असंख्येयोथ संख्याताध्यवसायात्मकोगिनां । संख्यातश्च यथायोगं संक्षेपाविविधोप्ययं॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522