Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 517
________________ अथ दशमोऽध्यायः ॥ १०॥ इदानीं मोक्षस्य खरूपाभिधानं प्राप्तकालं तत्प्राप्तिः केवलज्ञानावाप्तिपूर्विकेति केवलज्ञानोत्पत्तिकारणमुच्यते; मोहक्षयात् ज्ञानदर्शनावरणांतरायक्षयाच केवलम् ॥ १॥ ... .... .... . ... . .. .... .... .... .............................................................................................. . ... .... .. .. .... .... .... .... .... .... .... .... .. .. .... .... .... .... . ... .... .... .... .. ...................॥ कस्माद्धेतोर्मोक्षः किंलक्षणश्चेत्यत्रोच्यते--- बंधहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥ .. .... .... . ... . . .. .. .... .... ....... .... .................................................... . .. .. .. .... ... .... ... . . .. .. . . . . .... .... . . . .. .............................................॥ तस्य कर्मणः सबंधोदयोदीरणव्यवस्थाग्रहणं तत्कृतविभागो गुणस्थानापेक्षः प्रवचनान्नेयः ।। किं द्रव्यकर्मणामेव मोक्षः स्यादुत भावकर्मणामपीत्याशंकायामिदमाह; औपशमिकादिभव्यत्वानां च ॥३॥ भव्यत्वग्रहणमन्यपारिणामिकनिवृत्त्यर्थ, तेन जीवत्वादेरव्यावृत्तिः सर्वतः सर्वदा प्रसिद्धा भवति । कस्सादौपशमिकादिक्षयान्मोक्ष इत्याह; तथौपशमिकादीनां भव्यत्वस्य च संक्षयात् । मोक्ष इत्याह तद्भावे संसारित्वप्रसिद्धितः॥१॥ न त्वौपशमिके भावे क्षायोपशमिकेपि च । भावेत्रौदयिके पुंसोऽभावोस्तु क्षायिके कथं ॥२॥ अत्र समाधीयतेसिद्धिः सव्यपदेशस्य चारित्रादेरभावतः । क्षायिकस्य न सत्यस्मिन् कृतकृत्यत्वनिवृतिः ॥३॥ न चारित्रादिरस्सास्ति सिद्धानां मोक्षसंक्षयात् । सिद्धा एव तु सिद्धास्ते गुणस्थानविमुक्ततः॥४ नन्वेवं केवलदर्शनादीनामपि क्षायिकभावानां मोक्षे क्षयः प्रसज्यत इत्यारेकायामपवादमाह; ___अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥ ४॥ अन्यत्रशब्दोयं परिवर्जनार्थस्तदपेक्षः सिद्धत्वेभ्य इति विभक्तिनिर्देशः । 'अन्यत्र द्रोणभीष्माभ्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522