Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 456
________________ षष्ठोऽध्यायः। ४४७ त्वाच्छरीराद्यानंत्यसिद्धिः । कथं? अनुभागविकल्पादास्रवस्यानंतत्वात्तत्कार्यशरीरादीनामनंतत्वोपपत्तेः । कुतः । पुनः सांपरायिकास्रवाणां विशेषः किंहेतुकेभ्यश्च प्रपंच्यत इत्याहतीव्रत्वादिविशेषेभ्यस्तेषां प्रत्येकमीरितः । बंधः कषायहेतुभ्यो विशेषो व्यासतः पुनः ॥१॥ न युक्तः सूत्रितश्चित्रः कर्मबंधानुरूपतः । तच्च कर्म नृणां तस्मादिति हेतुफलस्थितिः ॥२॥ जीवस्य भावास्रवो हि स्वपरिणाम एवेंद्रियकषायादिस्तीवत्वादिविशेषात् । प्रपंचतः पुनः कषायविशेषकारणाद्विशिष्टो ज्ञातः । स च कर्मबंधानुसारतोनेकप्रकारो युक्तः सूत्रितः । कर्म पुनर्नृणामनेकप्रकारं कषायविशेषाद्भावकर्मण इति हेतुफलव्यवस्था । परस्पराश्रयान्न तव्यवस्थेति चेन्न, बीजांकुरवदनादित्वात्कार्यकारणभावस्य तत्र सर्वेषां संप्रतिपत्तेश्च ॥ किं पुनरत्राधिकरणमित्याह; अधिकरणं जीवाजीवाः ॥ ७ ॥ द्विवचनप्रसंग इति चेन्न, पर्यायापेक्षया बहुत्वनिर्देशात् । न हि जीवद्रव्यसामान्यमजीवद्रव्यसामान्य वा हिंसाधुपकरणभावेन सांपरायिकास्रवहेतुस्तेनाधिकरणत्वं प्रतिपद्यते केनचित्पर्यायेण विशिष्टेनैव तस्य तथाभावप्रतीतेः । सामानाधिकरण्यं तदभेदार्पणाय जीवाजीवास्तदधिकरणमिति । सर्वथा तद्भेदेऽभेदे च सामानाधिकरण्यानुपपत्तिः । तत्त्वेभिर्निर्धारणार्थः सूत्रे सामर्थ्यान्निर्देशः । तेषु तीव्रमंदज्ञाताज्ञातभावाधिकरणवीर्यविशेषेषु यदधिकरणं तस्य जीवाजीवात्मकत्वेन निर्धारणात् । तदेव दर्शयति; तत्राधिकरणं जीवाजीवा यस्य विशेषतः । सांपरायिकभेदानां विशेषः प्रतिसूत्रितः ॥१॥ तदधिकरणं जीवाजीवा इति प्रतिपत्तव्यं । तत्राद्यं कुतो भिद्यते इत्याह;आद्यं संरंभसमारंभारंभयोगकृतकारितानुमतकषायविशेषै स्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ८॥ आद्यग्रहणमनर्थकमुत्तरसूत्रे परवचनसामर्थ्यात्सिद्धेरिति चेन्न, विशिष्टार्थत्वात्तस्य । तदग्रहणे हि प्रतिपत्तिगौरवप्रसंगः । परवचनसामर्थ्यादनुमानासंप्रत्ययात्परशब्दस्येष्टवाचिनोपि भावात्तद्वचनादाद्यसंप्रत्ययात्सिद्ध्येत्सूक्तमिह ग्रहणं । प्रमादवतः प्रपन्नावेशः प्राणव्यपरोपणादिषु संरंभः, क्रियायाः साधनानां समभ्यासीकरणं समारंभः, प्रथमप्रवृत्तिरारंभश्चादय आद्यकर्मणि द्योतनत्वात् । संरंभणं संरंभः, समारंभणं समारंभः, आरंभणमारंभ इति भावसाधनाः संरंभादयो, योगशब्दो व्याख्यातार्थः कायवाअनःकर्म योग इति । कृतवचनं कर्तुः खातंत्र्यप्रतिपत्त्यर्थ, कारिताभिधानं परप्रयोगापेक्षं, अनुमतशब्दः प्रयोक्तुर्मानसव्यापारप्रदर्शनार्थः, क्वचिन्मौनव्रतिकवत्तस्य वचनप्रयोजकत्वासंभवात् कायव्यापारेऽप्रयोक्तृत्वान्मानसव्यापारसिद्धेः । कत्यात्मानमिति कषायाः प्रोक्तलक्षणाः विशेषशब्दस्य प्रत्येकं परिसमाप्तिर्भुजिवत् , तेन संरंभादिविशेषैर्योगविशेषैः कृतादिविशेषैः कषायविशेषैरेकशः प्रथममधिकरणं भिद्यत इति सूत्रार्थो व्यवतिष्ठते । एतदेवाह जीवाजीवाधिकरणं प्रोक्तमाद्यं हि भिद्यते । संरंभादिभिराख्यातैर्विशेषैस्त्रिभिरेकशः ॥१॥ योगैस्तनवधा भिन्नं सप्तविंशतिसंख्यकं । कृतादिभिः पुनश्चैतद्भवेदष्टोत्तरं शतं ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522