Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 484
________________ अष्टमोऽध्यायः। ४७५ त्वात् , जीवस्य हि कथममूर्तेन कर्मणा बंध इति परैः प्राचोदि ततो जीव इत्यभिधीयते । जीवनाविनिर्मुक्तत्वाद्वा, जीवनं ह्यायुस्तेनाविनिर्मुक्त एवात्मा कर्मपुद्गलानादत्तेऽतश्च जीवाभिधानं युक्तं । कर्मणो योग्यान् पुद्गलानादत्त इति पृथग्विभक्त्युच्चारणं वाक्यांतरज्ञापनार्थ तेन कर्मणो जीवः सकषायो भवति पूर्वोपात्तादित्येकं वाक्यं सकषायत्वात् पूर्वमकर्मकस्य मुक्तवत्सकषायत्वायोगात् । तथा कर्मणो योग्यान् पुद्गलानादत्ते जीवः सकषायत्वात् इति द्वितीयं वाक्यं कर्मयोग्यपुद्गलादानात्पूर्वमकषायस्य क्षीणकषायादिवत्तदघटनात् । ततो जीवकर्मणोरनादिबंध इत्युक्तं भवति बीजांकुरवत् । सकपायत्वकर्मयोग्यपुद्गलादानयोर्भावद्रव्यबंधस्वभावयोनिमित्तनैमित्तिकभावव्यवस्थानात् । पुद्गलवचनं कर्मणस्तादात्म्यख्यापनार्थ पुद्गलात्मकं द्रव्यकर्म न पुनरन्यस्वभावं । तदसिद्धमिति चेन्न, अमूर्तेरनुग्रहोपघाताभावात् । न ह्यमूर्तिरात्मगुणो जीवस्यामूर्तेरनुग्रहोपघातौ कर्तुमलं कालवदाकाशादीनां । मूर्तिमतस्तु पौद्गलिकस्य कर्मणोनुग्रहोपघातकरणममूर्तेप्यात्मनि कथंचिन्न विरुध्यते, तदनादिबंध प्रति तस्य मूर्तिमत्त्वप्रसिद्धेरन्यथा बंधायोगात् । आदत्ते इति प्रतिज्ञातोपसंहारार्थ । तथाहि-यो यः शुभाशुभफलदायिद्रव्ययोग्यान् पुद्गलानादत्ते स स सकषायो यथा तादृशः स स कर्मणो योग्यान् पुद्गलानादत्ते यथोभयवादिप्रसिद्धः शुभाशुभफलग्रासादिपुद्गलादायी रक्तो द्विष्टो वा सकषायश्च विवादापन्नः संसारी तस्मात् कर्मणो योग्यान् पुद्गलानादत्ते इति प्रतिज्ञातोपसंहारः प्रतिपत्तव्यः । अतस्तदुपश्लेषो बंधः तद्भावो मदिरापरिणामवत् । सवचनमन्यनिवृत्त्यर्थ, कर्मणो योग्यानां सूक्ष्मैकक्षेत्रावगाहिनामनंतानामादानादात्मनः कषायाद्रीकृतस्य प्रतिप्रदेशं तदुपश्लेषो बंधः स एव बंधो नान्यः संयोगमात्रं स्वगुणविशेषसमवायो वेति तात्पर्यार्थः । कषायार्दीकृते जीवे कर्मयोग्यपुद्गलानां कर्मपरिणामस्य भावानुडोदकधातकीकुसुमाद्याभाजनविशेष मदिरायोग्यपुद्गलानां मदिरापरिणामवत् । करणादिसाधनो बंधशब्दः तस्योपचयापचथसद्भावः कर्मण आयव्ययदर्शनात् ब्रीहिकोष्ठागारवत् । कर्मणामायव्ययदर्शनात् तत्फलायव्ययानुभवनात् सिद्धं ततोनुमितानुमानं । एतदेवाह पुद्गलानां नुरादानं बंधो द्रव्यात्मकः स्मृतः । योग्यानां कर्मणः स्वेष्टानिष्टनिर्वर्तनात्मनः ॥१॥ कथं पुनः पुद्गलाः कर्मपरिणामयोग्याः केचिदुपपद्यते इत्याह;पुद्गलाः कर्मणो योग्याः केचिन्मूर्थियोगतः। पच्यमानत्वतः शालिवीजादिवदितीरितं ॥२॥ पुद्गला एव कर्मपरिणामभाजो मूर्तद्रव्यसंबंधेन विपच्यमानत्वाच्छालिबीजादिवदित्युक्तं पुरस्तात् । ततः कर्मणो योग्याः पुद्गलाः केचित्संत्येव ॥ तानादत्ते स्वयं जीवः सकषायत्वतः स तु । यो नादत्ते प्रसिद्धो हि कपायरहितः परः ॥३॥ सकषायः सकर्मत्वजीवः स्यात्पूर्वतोन्यतः । कषायेभ्यः सकर्मेति नान्यथा भवभागयं ॥४॥ जीवः संबंध इति वा सकषायत्वतोन्यथा । तस्य मुक्तात्मवत्तत्त्वानुपपत्तेः प्रसिद्धितः ॥ ५ ॥ सकषायत्वमध्यक्षात्स्वसंवेदनतः स्वयं । कोपवानहमित्येवं रूपात् सिद्धं हि देहिनां ॥६॥ प्रधानं सकपायं तु स्यान्नैवाचेतनत्वतः । कुंभादिवत्ततो नेदं संबंधमिति निर्णयः ॥ ७ ॥ कर्मणः सकपायत्वं जीवस्येति न शाश्वतं । सहेतुकस्य कौटस्थ्यविरोधात् कुटकादिवत् ॥ ८ ॥ ततो नु मुक्त्यभावो नु कुतश्चित्कर्मणः क्षये । सकषायत्वविध्वंसाविध्वंसकृतसिद्धितः ॥९॥ जीवो हि कर्मणो योग्यानादत्ते पुद्गलान स्वयं । सकषायस्ततः पूर्व शुद्धस्य तदसंभवात् ॥१०॥ तद्रव्यकर्मभिर्वधः पुद्गलात्मभिरात्मनः । सिद्धो नात्मगुणेरेवं कषायैभोवकर्मभिः ॥ ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522