Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ कासितवान् कराङ्गुलौ च निघाय सदसि समागत्य श्रेणिकराजानं प्रणनाम / स नृपोद्भुतमपरिचितं रूपेणातिमनोहरं त बालकं विलोक्य तन्नामग्रामादिकं पप्रच्छ / अभयकुमार आद्योपान्तं स्ववृत्तमाचचक्षे तदनु सादरं तां निजप्रेयसी निजसदनं प्रावेशयद् अभयकुमारश्च मन्त्रिपदे न्ययुक्त / ततःप्रभृति सकलं राज्यभारं गृहीत्वा न्यायतः प्रजाः पालयन् सुखमन्वभूदभयकुमारः। नपोऽपि मन्त्रिणि महामतिमति तस्मिन्नभयकुमारे सकलराज्यकार्यधुरन्धरे सति निजप्रेयस्या सह भोगं भुजानः सुखी बमूव / सर्वत्राऽभयकुमारस्य सुकीर्तिः प्रससार / अस्मिन्नवसरे तत्र नगरे कुत्रचिदुपवने वीरजिनेश्वरो भगवानाययौ देवैः समवसरणमकारि / तत्रोपविष्टः प्रभुदेशनामारब्धवान् तदागमनवर्धापनं वनपालको राजेऽददत् / तनिशम्य मुदितो नृपस्तस्मै धनं धनं प्रायच्छत्तदैवाऽभयकुमारादिपरिवारैः सह श्रेणिको नरनायकस्तं वन्दितुं तत्रोद्याने समायातस्तं वन्दित्वा देशनां शुश्राव देशनाश्रवणतः संसारमसारं जानन समुत्पन्नवैराग्योऽभयकुमारो दीक्षायै नृपमाज्ञामयाचत / हे-राजन् ! इह संसारे धर्म एव सारोऽस्ति / अतोऽहं दीक्षां जिघृक्षामि तदनुज्ञां देहि नृपोऽवक् हे वत्स ! इदानीं तिष्ठ यदाहं त्वां बजेति कथयेयं तदा त्वया गन्तव्यमिति तातवचः श्रुत्वा विनयेनांगीकृत्य स तस्थौ / कियत्यपि गते काले पुनस्तत्र चतुर्दशसहस्रमुनिमण्डलीसहितः श्रीवीरप्रवः समायातः / तत्रैकः साधुर्नदीतीरे कायोत्सर्गध्यानेऽतिष्ठत् / अथ पौषमासे प्रवर्धमानशैत्ये निशि कथञ्चिन्निरावरणं चेलणाराश्याः करपद्ममतिशीतलमभूत् / तदर्दिता सा दिने महावीरप्रभुमभिवन्ध परावर्तमाना नदीतीरे यं साधुमपश्यत्तत्स्मृत्या जगौ / " अहो ! कथमेतस्मिन् समये स तत्र तिष्ठेत् " सुभावनेत्याद्यालपन्ती तामसती मन्यमानः श्रेणिकनृपः शशङ्के / नूनमेषा कमपि जारं निषेवते येन | तं स्मृत्वा स्वप्नेऽप्येषा वदत्येकम् / अथ कथमपि रजनी व्यतीत्य प्रभातेऽभयकुमारमाकार्य नृपस्तमादिष्टवानेव भोः कुमार !

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346