Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ यथा-दर्गतो पतन्तोऽमी जीवा यद्धृत्वा समुद्धता भवन्ति, स एव धर्म उच्यते / सोऽयं धर्मः संयमादिभेदेन दशधा विद्यते / स धर्मः सदा गुरुमुखैः श्रोतव्यो भव्यैर्यथा मनसि सन्तोषः समुद्गच्छेत् // 38 // अथ दशधा धर्मभेदानाहखंती मद्दव अज्जव, मुत्ति तव संजमे य बोडव्वे / सच्चं सोयं अकिंचणं च, बंभं च होइ जइधम्मो // 1 // यथा-शान्तिः क्षमा 1, मार्दवं कोमलता 2, आर्जवं सरलता 3, मुक्तिः निस्संगता 4, बाह्याभ्यन्तराभ्यां तपः 5. संयम सप्तदशधा 6, सत्यं सत्य-हितप्रिययुक्तं वक्तव्यं 7, शौचमन्तःशुद्धिः रागद्वेषादिकषायराहित्यं तथा व्रतादौ निर्दोषः 8, अलोमि बाबाम्यन्तरपरिग्रहराहित्यम् 9, ब्रह्मचर्यम् 10, एते दश यतिधर्मा गुरुमुखाच्छृत्वा सर्वैः सेवनीयाः // 1 // अथ २-द्वितीयोऽर्थवर्ग:अरय अरथ जेनी धर्म थी सिद्धि यावे, धरम करम सिद्धी अर्थ थी सव पावे। सकल सुख जगेहो सप्तखेत्रो सुजाणी, भविक ! स्वधन सारो वावरो सौख्य खाणी // 39 // इह ये पुरा धर्ममाराधयामासुस्तैरेव सुकृतिभिरत्र लोके महती संपल्लभ्यते / पुनः पुण्यवन्तो जीवाः सुकृतिलभ्यामिमां लक्ष्मीमासाथ तां जिनभवन 1 प्रबिम्ब 2 पुस्तक 3 साधु 4 साध्वी 5 श्रावक 6 श्राविका७ऽऽत्मकसप्तसु धर्मक्षेत्रेषु सुवपन्ति येनाज भवे परमं सुखमनुस्य प्रान्ते च निश्चलं शिवपदं यान्ति // 39 // ARRRRRRRRRRRRRRRRRROK

Page Navigation
1 ... 339 340 341 342 343 344 345 346