Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 344
________________ // 5 // मोश्चमः४ तेन चतभिर्वर्ग, रचिता भाषातिवडरुचिरेयम् / सूक्तानामिह माला, मनोविनोदाय बालानाम् वेदेन्द्रियर्षिचन्द्र, संवत्ममिते श्रीवैक्रमे वर्षे / अग्रन्थि सूक्तमाला, केसरविमलेन विबुधेन - मुक्तावल्या // 11 // 3585CRECIPES अक्षीणमहानसीया-यष्टाविंशतिसुलब्धिमापन्नम् / समचतुरस्र देह, वीरशिष्यं चतुर्ज्ञानयुतम् // 1 // प्रथमगणधरश्रीमद-गौतमस्वामिनमद्भुतं वन्दे / यत्करदीक्षावन्तः, सर्व एव शिवपदं प्रापः॥ 2 // (यग्मम) वसन्ततिलका-वृत्ते-तीर्थङ्करस्य चरमस्य परात्परस्य, शिष्याग्रणी सुगणधारकपंचमो यः। लोकत्रयीप्रथितशुभ्रयशाः सुधर्मा, तन्नामगच्छगुरुपट्टपरम्परायाम् / / 3 / / श्रीविक्रमक्षितिपतिप्रतिबोधदातृ-नानाऽनवद्यगुरुहृद्यनिबन्ध श्रीसिद्धसेनदिनकृन्निरवद्यविद्यो,-मास्वातिवाचकमुनिप्रमुखानशेषान् // 4 // उपजाति-वृत्ते-कुमारपालक्षितिपालबोध,-कृढेमचन्द्राभिधसूरिमुख्यान् / / नमामि चैताञ्जगदद्वितीय,-कीर्तिव्रजान् सूरिगुणप्रशस्यान् // 5 // जजाप कोटिं वरमरिमन्त्रं, विवृद्धमाम्लव्रतमाततान / वेदाष्टगच्छीयविवादिनश्च, जिगाय सर्वान् सदसि प्रवाग्मी // 6 // V 161 //

Loading...

Page Navigation
1 ... 342 343 344 345 346