Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ सूक्तमुक्तावल्या माधवा 4 KEBOXXX चंचलानि सन्ति / तथा कामिनीभ्रूविलासमृदुहासादिसमुद्भतमदनविलासोऽपि क्षणिकः प्रतीयते / इति विजानता प्राणिना मोक्ष- सुखमधिगम्यते / अयमभिप्रायो यः संसारासारतां जानाति, विषयसुखं सर्वमशाश्वतं पश्यति, पुत्रकलत्रादिसंयोगजं सुखमपि नश्वरं परिणामदारुणं वेधते, इत्थं निर्विण्णः सन् बोधिबीजमासाद्य संसारं त्यजति संयम समाश्रयति, स मोक्षश्रियं सेवते / धन्यस्तादृशो विशिष्टो जनः सद्बुधैरुच्यते // 37 // " "" "" "" " "'... .... " इति सर्वजीवहितेच्छुकेन पण्डित श्रीमत्केसरविमलगणिना भाषाकवितामयविरचितायां ततः श्रीसौधर्मबृहत्तपोगच्छीय-साहित्यविशारद-विद्याभूषण-श्रीमद्विजयभूपेन्द्रसूरीश्वरेण सरलसंस्कृते संकलितायां सूक्तमुक्तावल्यां चतुर्थो मोक्षवर्गः समाप्तः // अथ धर्मार्थकाममोक्षानिति पुमर्थचतुष्टयान् प्रत्येकं विस्तरतः संवर्ण्य संप्रति तानेव संक्षेपतो वर्णयन्नाह तत्र 1 प्रथमो धर्मवर्ग:-द्रुतविलम्बित-छन्दसिदुरगतिं पड़तां सब जन्तुने, धरण थी धरमी भण तेहने / सयम आदि कहे दशधा भलो, सुगुरु थी वह धर्म ज सांभलो // 38 // 159 //

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346