Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ मुकावल्यां कारागारान्मुक्तो भवति, पुनस्तत्कर्म कदापि नैव कुरुते, येन तत्र पुनः स न गच्छेत् / तथैवार्य प्राणी विवेकप्राप्त्या सद्य एव संसार मोक्षव: मुञ्चति, तेन पुनः स भवं नो भ्राम्यति भर्तृहरिरिव / अयं हि संजातवैराग्याद्राज्यं विहाय योगमार्गमशिश्रियत् // 35 // अथ निर्वेदादू गृहीतसंयमस्य भर्तृहरेः १६-प्रबन्धःयथा-पुरा राज्ञो भर्तृहरेः कश्चिद्वैदेशिको विप्रः फलमेकममृतमुपाहरत कथितश्च राजन् ! य एतद् भोक्ष्यते नरो नारी वा स | यावज्जीव यौवनं लप्स्यते। ततः स तद् गृहीत्वातिप्रेम्णा निजप्रेयस्यै राज्यै ददौ जगाद च-प्रिये ! त्वयैतदवश्यं भोक्तव्यं, यदेतदशनेन यौवनं ते सदैव स्थास्यति / अथ तत्फलमादाय सा निजप्रेयसे कस्मैचन हस्तिपकाय जाराय दत्तवती। सोऽपि तादृग्गुणशालि फलं लात्वा निजप्रियायै गणिकायै दत्तवान् / सा तल्लात्वा दध्यौ-अहमेतदशित्वा यावज्जीवं स्थिरयौवनमागत्य किं साधयिष्ये ? प्रत्युताधिकं पापमेव विधास्ये / अत एतत्फलं सुखेन प्रजापालकाय राज्ञे दातव्यं येन तुष्टो भर्तृहरिः प्रचुर धनं दास्यति बहु सत्करिष्यति चेति विमृश्य सा गणिका तत्फलं सदसि समागत्य नृपस्योपायनमकरोत् / नृपस्तदुपलक्ष्य तदैव राज्याः पार्श्वमेत्य तामपृच्छतु-अयि प्रिये ! तत्फलं त्वया भुक्तं न वा ? तयोक्त-हे प्राणेश्वर ! त्वदग्रे मृषावादेन किम् ? अतोऽहं सत्यं निगदामि / परमेषोऽपराधस्त्वया क्षाम्य एव / नृपोचदत-सत्यं ब्रूहि क्षान्तस्तवापराधो मया / अत्रावसरे राज्ञी जगाद स्वामिन् ! मया त्वत्प्रदत्तं तदमृतफलं हस्तिपकाय दत्तम् / ततो नृपः सभामागत्य तमाकार्य पर्यपृच्छत-भो ! यत्ते फलं राज्ञी ददौ तत्कि कृतम्, भुक्तं वा कस्यापि प्रदचं? तत्सर्व सत्यं वद / तेनोक्त-स्वामिन् ! मया तत्फलं गणिकायै दत्तम् / ततस्तां वेश्यामपृच्छत्-अयि गणिके ! त्वया मे कथमेतदुपहृतम् / स्वयं किन भुक्तम् ? साऽवक्-नाथ ! अहमाजन्म यदि यौवनं लप्स्ये तर्हि महन्मेऽवद्यमुत्पत्स्यतेऽतो मयैतन्त्र भुक्तम् / KI 158 //

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346