Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ मोक्षवः४ सूक्त यदर्गामटवीमटन्ति विकट क्रामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते / मुक्तावल्यां सेवन्ते कृपणं पतिं गजघटासंघदुःसंचरं, सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् // 1 // // 157 // तेनकी तृष्णा तृप्त है, अन्न सवा के सेर / मन की तृष्णा नहि मिटे, आय मेरु जो घेर // 1 // . अतः सन्तोष एव सुखस्य निदानमवगन्तव्यम् / नीतिशास्त्रेऽप्युक्तम्सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तुणैर्वनगजा बलिनो भवान्त। कन्दैः फलैर्मुनिवरा गमयन्ति कालं, सन्तोष एव पुरुषस्य परं निधानम् // 1 // यद्यपि फणिनः पवनमेव पिबन्ति तथापि बलवन्तो भवन्ति, एवं वनगजास्तृणान्यश्नन्ति, मुनिवरा-वनवासिनो योगिनोऽपि SRI कन्दैः फलैश्च दिनानि यापयन्ति / अतः सन्तोषो नरस्य निधानमिव सुखदो भवति, ततः सन्तोषः सर्वैरेव विधेयः // 31 // अथ ८-सदसद्विवेक-विषये-उपजाति-वृत्तम्जो जेह चित्ते सुविवेक भासे, तो मोह अन्धार विकार नासे / विवेक विज्ञान तणे प्रमाणे, जीवादि जे वस्तु स्वभाव जाणे // 32 // विवेकिनः प्राणिनो मोहतमोऽज्ञानान्धकारो नश्यति / ततश्च तस्य विज्ञानचातुर्यादिकं सर्वमपि प्रामाण्यमुपैति / जीवाजीवादिसकलतत्वस्वरूपं जानाति // 32 / / 157 //

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346