Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 334
________________ मोक्ष मुक्तावल्या REKXRESCORNERKERSORRC अथ ६-राग-विषये-इन्द्रवज्रा-छन्दसिरागे न राचे भवबन्ध जाणी, जे जाण ते राग वशे अनाणी / गौरी तणे राग महेश रागी, अर्डीग देवा निज बुद्धि जागी // 29 // यः खल्वात्मानं प्रेमद्वेषादिना रज्यति रूपान्तरमापादयति विकारिणं च विधत्ते तश्च विभाववाहित्वं विरच्य तत्रात्मनि नानाविध क्लेशमुत्पादयत्यसौ रागः / ईदृशं रागं भवभ्रमणकारिणं कर्मबन्धनस्यादिकारणं यात्वा भो भव्या ! यूयं सत्र नैव पतन्तु तमिवारणार्थ यथाशक्ति प्रयतध्वम् / तज्जयार्थ यैः सर्वथा तज्जयः कृतोऽस्ति ताहकूपरमकृपालुसर्वशक्तिमत्श्रीमतीर्थकराणां शरणं गृणीत वीतरागदेवानां दृढालम्बनायूयमपि दुष्टरागस्य जये समर्था भवेयुः / पश्यत-तज्जयं विना रागादेव लौकिकहानघतां हरिहरादिदेवानामप्यावमिजाङ्गि निजनिजप्रेयस्यै दातव्यमभूत् / अतो बहुभवभ्रमणात्मको रागः सर्वैभव्यैः सर्वथा त्याज्य एव // 29 // अथ ६-द्वेषोपरिरे जीव तूं ! द्वेष मने न आणे, विद्वेष संसार निदान जाणे / अद्वेष थी तो सुख होय जेतुं, विद्वेष थी तो दुख होय तेतुं / (पाठान्तर) रे जीव तूं द्वेष मने न आणे, विद्वेष संसार निदान जाणे / सासू नणंदे मिलि कूड़ कीचूं, झूटुं सुभद्रा शिर आळ दी● // 30 // व्याख्या-हे जीव ! त्वया मनसाऽपि कस्यचिदुपरि द्वेषो न कतर्व्यः, यदसौ संसारस्य निदानमस्ति / तत्यागेन जीवः H // 156 //

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346