Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 333
________________ दुमकः कस्यचिद्धनवतो गृहागोचरी लात्वा बहिर्यान्तमेकं मुनि भोजनमयाचत / सोऽवक्-भो ! मयाऽन्यस्मै कस्मैचिदपि न दीयते कमपि गृहिणं याचस्व / इत्थं वारितोऽपि स तदनुगच्छन्नुपाश्रयमाययो, तत्रापि गुरुं मोक्तुमयाचत / तेनोक्तं-साधुना समानीत आहारः साधुम्यो दीयतेऽन्यस्मै दातुं न शक्यते। सोऽवक्-भोगुरो ! यदीगाचारों वर्तते तर्हि मामपि दीक्षय तदनु भोजय / तत्रावसरे चिकित्सया नीरोगो भविष्यतीति मत्वा तदैव तमदीक्षयत् / तदनु सरसं विविधमाहारं यथेच्छं स भुक्तवानिति निशि तस्य विचिका सजाता। नवीनं तं साधु तदवस्थमालोक्याऽनेके धनिनो जनास्तमुपच सेवितुश्चाऽऽजग्मुः। तान्विलोक्य स एवं व्यमृशत् / यथा-धन्योऽयं वेषो यत्प्रभावादयेतेऽपीदानी निर्विकारं मां सेवन्ते ये पुरा मां तिरस्कुर्वन्ति स्मः / मामागतं विलोक्य महतीं घृणामकुर्वन्त इदर्शी धर्मभावनां विदधत्स आयुषः पूर्णत्वे समाधिना कालं कृत्वा धर्मभावनया संप्रतिनामा राजाऽभवत् / सोऽन्यदा निजगवाक्षजालस्थित आर्यसुहस्तिसरि चतुष्पथे व्रजन्तं विलोक्य पूर्वभवं सस्मार। तदैव सौधादवतीर्य तत्रागत्य कृतांजलिनृपः गुरुं प्रणम्य जगाद-भोः स्वामिन् ! मां विजानासि, गुरुणोक्तं-सर्वे जानन्ति, त्वं राजासीति / तदा पुनरवदद्राजा स्वामिन् ! अहं ते शिष्य- TER क्षुल्लकोऽस्मि द्रमकनामा / त्वं मे परमोपकार्यसि, इदं राज्यं तवैव गृहाण, इतोऽन्यत्किमुपहरामि / तत्रावसरे श्रुतज्ञानप्रयोगेण गुरुणापि सर्वमवेदि निगदितश्च-मो राजन् ! त्वदुदितं सर्व सत्यमस्ति / त्वं धर्मेण राज्यं पालय, मम गतस्पृहस्य राज्येन कि ? इत्युदीर्य गुरुरन्यत्र विजहार। राजा धर्मे मतिदाय नयननेकानि नूतनजिनचैत्यानि जीर्णचैत्योद्धारांश्च नानाधर्मशालादि धर्मकृत्यमकरोत् / निजराज्ये सर्वत्र जिनधर्म प्रचारितवान् / इत्थं धर्मभावनया राज्यसुखं चिरमनुभूय प्रान्ते देवगतिमाप्तवान् / अतो धर्मभावना सर्वैर्भव्यैः सदैव सादरमनुभाव्या //

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346