Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ श्रीमान भवास्तु राजा, बहूनां पालकोऽस्ति अत एतत्फलमशित्वा चिरं लोकानुपकरिष्यति / अथैतदाकर्ण्य सञ्जातवैराग्यो भर्तृहरिस्तदेमं श्लोकमपठत् / यथा यां चिन्तयामि सततं मयि सा विरक्ता, साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्तः / अस्मत्कृते च परितुष्यति काचिदन्या, धिक् तां च तं च मदनं च इमां च मां च // 1 // अथ तदैव निर्विण्णो राजा योगी भूत्वा गृहमत्यजत् / यतः संसारं विहायैव प्राणी सुखमुपैति नान्यथा। अथ १०-आत्मबोध-विषयेजे मोह-निंद तजि केवल बोधि हेते, ते ध्यान शुद्धि हृदि भावन एक चित्ते / ज्यूं निष्पपश्च निज ज्योतिस्वरूप पावे, निर्वाध थी अखय मोक्ष सुखार्थ आवे // 36 // इह यो हि मोहनिद्रां त्यजति, तस्य केवलज्ञानबीजमुदेति / तदनु स शुद्धध्यानेन निर्मलीकृतचेतसि परां भावनां भावयन् मुक्तभवप्रपंचजालो ज्योतिस्वरूपममुमात्मानं साक्षात्करोति / पुनरत्र संसारे निविण्णतामापनः प्राणी मोक्ष प्रति यतमानो भवति / इत्थमात्मचिन्तनेनासौ जीवः संसारसागरं तरीत्वा मुक्तिपुरीमुपैति // 36 // मालिनी-छंदसि-भव विषय तणा जे चंचला सौख्य जाणी, प्रियतम प्रिय भोगा भंगुरा चित्त आणी / करम दल खपेई केवल ज्ञान लेई, धन धन नर तेई मोक्ष साधे जिकेई // 37 // किश्चात्र संसारे यानि गन्धस्पर्शरूपरमशब्दात्मकानां पञ्चेन्द्रियाणां त्रयोविंशतिविषयसुखानि समुपलभ्यन्ते तानि चपलेव

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346