SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ मोक्ष मुक्तावल्या REKXRESCORNERKERSORRC अथ ६-राग-विषये-इन्द्रवज्रा-छन्दसिरागे न राचे भवबन्ध जाणी, जे जाण ते राग वशे अनाणी / गौरी तणे राग महेश रागी, अर्डीग देवा निज बुद्धि जागी // 29 // यः खल्वात्मानं प्रेमद्वेषादिना रज्यति रूपान्तरमापादयति विकारिणं च विधत्ते तश्च विभाववाहित्वं विरच्य तत्रात्मनि नानाविध क्लेशमुत्पादयत्यसौ रागः / ईदृशं रागं भवभ्रमणकारिणं कर्मबन्धनस्यादिकारणं यात्वा भो भव्या ! यूयं सत्र नैव पतन्तु तमिवारणार्थ यथाशक्ति प्रयतध्वम् / तज्जयार्थ यैः सर्वथा तज्जयः कृतोऽस्ति ताहकूपरमकृपालुसर्वशक्तिमत्श्रीमतीर्थकराणां शरणं गृणीत वीतरागदेवानां दृढालम्बनायूयमपि दुष्टरागस्य जये समर्था भवेयुः / पश्यत-तज्जयं विना रागादेव लौकिकहानघतां हरिहरादिदेवानामप्यावमिजाङ्गि निजनिजप्रेयस्यै दातव्यमभूत् / अतो बहुभवभ्रमणात्मको रागः सर्वैभव्यैः सर्वथा त्याज्य एव // 29 // अथ ६-द्वेषोपरिरे जीव तूं ! द्वेष मने न आणे, विद्वेष संसार निदान जाणे / अद्वेष थी तो सुख होय जेतुं, विद्वेष थी तो दुख होय तेतुं / (पाठान्तर) रे जीव तूं द्वेष मने न आणे, विद्वेष संसार निदान जाणे / सासू नणंदे मिलि कूड़ कीचूं, झूटुं सुभद्रा शिर आळ दी● // 30 // व्याख्या-हे जीव ! त्वया मनसाऽपि कस्यचिदुपरि द्वेषो न कतर्व्यः, यदसौ संसारस्य निदानमस्ति / तत्यागेन जीवः H // 156 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy