Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ CRICORRECTOBECAREE रूपं तमपि झापय / यतो मानिनो नृपा मानं प्राणतोऽप्यधिकं मन्यन्ते / अथ तत उत्थाय सा नगरमागच्छन्ती सर्वैरमिवन्दिता, समुपलक्षिता सती चन्द्रयशसमवादीत-हे पुत्र ! पुराऽहमासमप्रसवा तव पितर्युपरते काननमगाम् / तत्र मे पुत्रो जातः, स एवायं नमिनामा राजाऽभूत् / अतस्तेन सहोदरेण सह वैरै त्यज भवतोः सोदर्ययोमिथो वैरमोचनायैवावागतास्मि / अथ तदैव समुत्थाय प्रेम्णा सह निजबन्धु मिलितुं चचाल, तदुदन्तं निशम्य नमिरपि ज्येष्ठबन्धुं मत्वा ततोप्यधिकवेगेन तदमिमुखमागत्य चन्द्रयशसं राजानं प्राणमत, क्षमयामास च निजकृतागसम् / अथ तो मिथो बन्धुभावमापनो सुखिनावभूताम् / ततश्च सोत्सव नमिराजानं स नगरं प्रावेशयत, पुनस्तदानीमेव तं नमिनृपं निजराज्यसिंहासने समारोप्य सर्व राज्यादिकमदात् / ततश्चन्द्रयशानृपस्तं सहस्रकन्याः परिणाययाश्चके / अथ कियत्समयानन्तरं नमिनृपस्य दाहज्वरः प्रादुरासीत् / तच्छान्त्यै कृतोपचाराः सर्वेऽपि मिषग्वरा विफला अभवन् / ततस्ते मलयजचन्दनमुपचारितवन्तः। तदनु सहस्रस्त्रियस्तदर्थ चन्दनं घर्षितुमलगन् / परमासां घर्षणकाले समुत्पनो य: कंकणध्वनिस्तेन विद्यमानो राजा ता अवोचत-हे त्रिय ! भवत्वस्तु ममोपकाराय चेष्टन्ते, परमनेन कंकणरषेण केवलमुत्ताप एव मे जायते / तच्छ्रुत्वा ता वलयानि निरास्यन् / केवलमेकैकमेव क्लयं दधानाश्चन्दनं जघृषुः / तत्रावसरे वलयध्वनिमशृण्वन् पुनरूचे नमिः / हे स्त्रियः 1 चन्दनं कुतो न घृष्यते ता ऊचिरे-हे नाथ ! वयन्तु घर्षाम एव / सोऽवक्तर्हि कंकणारवः किमिति न श्रूयते 1 ता जगदुः-नाथ ! तेन ध्वनिना भवतः क्लशमालोक्याऽस्माभिस्तदेकैकमेव धियते, इतराणि च बहिश्चक्रिरे / तदाकर्ण्य नमिरचिन्तयत्-यदेकाक्येव सुखी भवति बहुत्वे तु नूनमुपाधिरेव जायते / इत्थमेकत्वं विभावयतस्तस्य नमिराजस्य रोगो व्बलीयत। प्रभाते नदत्सु मंगलवायेषु सहर्ष चारित्रं गृहीत्वा नमिराजा काननमगात् / तत्र च सौधर्मेन्द्रो 26

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346