Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 329
________________ तमवदसदाकये पुण्डरीकस्तस्मै राज्यं दत्त्वा गृहमानयत्परं सामन्तादयः केपि तं नोपासत / किन्तु धिगेनं यो हि सहस्रवर्षाणि संयमे स्थित्वा पुना राज्यं बुभुक्षते, ततः केनाप्यस्यान्तिकं न गन्तव्यं नासौ सेवनीय इति सर्वैनिश्चितम् / अथैकदा कुण्डरीको स्थेच्छसरसं गरिष्ठाहार विधाय रात्रौ कतिवारमवमद्विसूचिका च जाता, इत्थं नानादुःखै शमाकुलमपि तं कोऽपि किञ्चिदपि नोपचचार / तत्रावसरे मनसि दुर्ध्यायति यद्यहं शुभस्वास्थ्यं लप्स्ये तर्हि प्रगे सर्वानेव भृत्यान् प्रधानादींश्च शिक्षयिष्ये / इत्थं दुर्ध्यानेन चाऽसमाधिना मृत्वा स कुण्डरीकः सप्तमं नरकमगमत् / तत्र चाप्रतिष्ठाननामक नरकावासमासाद्य त्रयस्त्रिंशत्कोटिसागरोपमायुष्कोऽभूत्, इत्थं कुण्डरीकस्याश्रवद्वारप्रभावत ईदृशी दुर्गतिर्जाता / अतः श्रेयोऽर्थिभिः सर्वैराश्रवद्वारो रोद्धव्यः, संवरश्चैषामाश्रवाणां यत्नेन विधातव्यः। ५-अथ 6-संवरभावनामाहजे सर्वथा आश्रवने हटावे, ते संवरी संवर भाव पावे। ते भाव वन्दो गुरु वज्रस्वामी, जेणे त्रिया कंचन कोड़ि वामी // 24 // यो हि सर्वथा तान्याश्रवस्थानानि निवारयति संवरच समाश्रयति स एव प्राणी सदैव सुखी जायते वजस्वामीव / यथास मुनिवर्यः कोटिदीनारान महारूपवर्ती तरुणीमनुरागिणीमीदी कामिनीश त्यक्तवान समादत्तवांश्च परं संवरं। तेन स सर्वन्दनीयो मूर्धन्यश्चाभूत्सर्वेषामिति // 24 //

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346