Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 327
________________ LECTROSHARERAKRAKASHARE राजमिस्तथा सुनन्दाप्रमुखप्रमदामिश्च बहुधा निवारितोऽपि सर्वमप्युपेक्ष्य गृहानिरगात् / षण्मासपर्यन्तं ते सर्व लोकास्तमन्वगुः / पवात्तं विरागिणं मत्वा निराशाः परावर्तन्त, अथास्य साधोः सप्तशतवर्षाणि याषन्महारोगस्तस्थिवान् , तमपि स शान्तमनाः सेहे। तस्मिन्समये देवास्तत्परीक्षाकृते वैद्यरूपेण तदन्तिकमगुः / साधुना पृष्ट-भवन्तः के सन्ति ? किमर्थश्चात्रागताः सन्ति ते जगदुःवर्य वैद्याः, भवत ईदृशं जातं रोगं श्रुत्वा तचिकित्सार्थमत्राऽऽगताः स्मः / साधुरवदत-भो ! भवन्तः कर्मरोगमपि चिकित्सितुं जानन्ति ? उत शारीरिक रोगमेव / तैरुक्तम्-महाराज ! कर्मरोग प्रतिकर्तुमस्माकं शक्तिर्नास्ति / तत्रावसरे स मुनिरंगुल्या कर्फ निःसार्य तेम्यो दर्शितवान् / तत्तु ते साक्षात्कृन्दमिव निर्मलं सुरभि सुवर्णमपश्यन् / पुनरुक्तं मुनिना भोः ! ममेटशी शक्तिविद्यते तथापि शरीरेऽस्मिनश्वरेऽशुचिमये समुत्पमेन नानाविधरोगेण जीवस्य मनागपि दुःखं न जायते / किञ्च येन यादृशं कर्मसंचित, तत्फलं तेन भोक्तव्यमेव / तत्र का परिषेदना ? अन्यच बायोपचारैरान्तरो रोगो नैव शाम्यति / एवं तदीयां दृढभावनां चारित्रस्थैर्यश्च विदित्वा तं संस्तुत्य वन्दित्वा ते देवा निजस्थानं ययुः / स सुनिस्तु चारित्रं परिपाल्य स्वेष्टमसाधयत् / इत्थं सनत्कुमारमुनिरिव यः कोऽप्यन्यः शरीरमशुचि भावयन् संसारमसारं हास्यति / सोऽपि समत्कुमार इव शिवपदमवश्यमेष्यति / / ५-अथ ७-आश्रवभावमायामाहइह अविरति मिथ्या योग पापादि साधे, इण उण भव जीवा आश्रवे कर्म बांधे। करम जनक जे ते आश्रवा जेन रूंधे, समर समर आत्मा संवरी सो प्रबुडे // 22 //

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346